Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Therīgāthā-aṭṭhakathā >> 5. Pañcakanipāto >> 11. Tiṃsamattātherīgāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Pañcakanipāto Далее >>
Смотреть Закладка

11. Tiṃsamattātherīgāthāvaṇṇanā

Смотреть Закладка

Musalānigahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā. Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā imasmiṃ buddhuppāde sakakammasañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī –

Смотреть Закладка

117.

Смотреть Закладка

"Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;

Смотреть Закладка

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

Смотреть Закладка

118.

Смотреть T Закладка

"Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Смотреть T Закладка

Khippaṃ pādāni dhovitvā, ekamante nisīdatha;

Смотреть T Закладка

Cetosamathamanuyuttā, karotha buddhasāsana"nti. – imā dve gāthā abhāsi;

Смотреть Закладка

Tatthāyaṃ saṅkhepattho – ime sattā jīvitahetu musalāni gahetvā paresaṃ dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ nihīnakammaṃ katvā puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṃkilesikapapañcaṃ vajjetvā karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano santāne nibbattetha. Tattha kāraṇamāha – "yaṃ katvā nānutappatī"ti, yassa karaṇahetu etarahi āyatiñca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca dassetuṃ, "khippaṃ pādāni dhovitvā"tiādi vuttaṃ. Tattha yasmā adhovitapādassa avikkhālitamukhassa ca nisajjasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe attano cittaṃ upanibandhitvā cetosamathamanuyuttā samāhitena cittena catusaccakammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti.

Смотреть Закладка

Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanāya kammaṃ karontiyo ñāṇassa paripākaṃ gatattā hetusampannatāya ca saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi saddhiṃ –

Смотреть Закладка

119.

Смотреть T Закладка

"Tassā tā vacanaṃ sutvā, paṭācārāya sāsanaṃ;

Смотреть T Закладка

Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;

Смотреть T Закладка

Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.

Смотреть Закладка

120.

Смотреть Закладка

"Rattiyā purime yāme, pubbajātimanussaruṃ;

Смотреть Закладка

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;

Смотреть Закладка

Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.

Смотреть Закладка

121.

Смотреть Закладка

"Uṭṭhāya pāde vandiṃsu, katā te anusāsanī;

Смотреть Закладка

Indaṃva devā tidasā, saṅgāme aparājitaṃ;

Смотреть Закладка

Purakkhatvā vihassāma, tevijjāmha anāsavā"ti. –

Смотреть Закладка

Imā gāthā abhāsiṃsu.

Смотреть Закладка

Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya theriyā kilesapaṭisattusāsanaṭṭhena sāsanabhūtaṃ ovādavacanaṃ, tiṃsamattā bhikkhuniyo sutvā paṭissutvā sirasā sampaṭicchitvā.

Смотреть Закладка

Uṭṭhāyapāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tassā sāsanaṃ aṭṭhiṃ katvā manasi katvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ gantvā "mahātheri tavānusāsanī yathānusiṭṭhaṃ amhehi katā"ti vatvā tassā pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri, mayaṃ taṃ purakkhatvā viharissāma aññassa kattabbassa abhāvato. Tasmā "tevijjāmha anāsavā"ti attano kataññubhāvaṃ pavedentī idameva tāsaṃ aññābyākaraṇaṃ ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.

Смотреть Закладка

Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.

<< Назад 5. Pañcakanipāto Далее >>