Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Therīgāthā-aṭṭhakathā >> 5. Pañcakanipāto >> 10. Paṭācārātherīgāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Pañcakanipāto Далее >>
Смотреть Закладка

10. Paṭācārātherīgāthāvaṇṇanā

Смотреть Закладка

Naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ akāsi. Sā tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena saddhiṃ kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe "kiṃ idha anāthavāsena, kulagehaṃ gacchāma, sāmī"ti vatvā tasmiṃ "ajja gacchāma, sve gacchāmā"ti kālakkhepaṃ karonte "nāyaṃ bālo maṃ nessatī"ti tasmiṃ bahi gate gehe paṭisāmetabbaṃ paṭisāmetvā "kulagharaṃ gatāti mayhaṃ sāmikassa kathethā"ti paṭivissakagharavāsīnaṃ ācikkhitvā "ekikāva kulagharaṃ gamissāmī"ti maggaṃ paṭipajji. So āgantvā gehe taṃ apassanto paṭivissake pucchitvā "kulagharaṃ gatā"ti sutvā "maṃ nissāya kuladhītā anāthā jātā"ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā sāmikaṃ gahetvā nivatti. Dutiyavārampi gabbhinī ahosītiādi sabbaṃ purimanayeneva vitthāretabbaṃ.

Смотреть Закладка

Ayaṃ pana viseso – yadā tassā antarāmagge kammajavātā caliṃsu, tadā mahāakālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā, "sāmi, me anovassakaṃ ṭhānaṃ jānāhī"ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi sañchāditavammikasīsante uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante urantare katvā, dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake nipajjāpetvā hatthehi urehi ca pariggahetvā, itaraṃ "ehi, tāta, pitā te ito gato"ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālaṅkataṃ nisinnaṃ disvā "maṃ nissāya mama sāmiko mato"ti rodantī paridevantī sakalarattiṃ devena vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā, attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā tattha pilotikacumbaṭake nipajjāpetvā "itarassa santikaṃ gamissāmī"ti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattitvā olokayamānā nadiṃ otarati.

Смотреть Закладка

Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā "maṃsapesī"ti saññāya ākāsato bhassi. Sā taṃ disvā ubho hatthe ukkhipitvā "sūsū"ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvā vehāsaṃ uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā "maṃ sandhāya vadatī"ti saññāya vegena udake pati. Iti bālaputtako senena, jeṭṭhaputtako udakena hato. Sā "eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato"ti rodantī paridevantī gacchantī sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – "kattha vāsikosi, tātā"ti? "Sāvatthivāsikomhi, ammā"ti. "Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi, tātā"ti? "Jānāmi, amma, taṃ pana mā pucchi, aññaṃ pucchā"ti. "Aññena me payojanaṃ natthi, tadeva pucchāmi, tātā"ti. "Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho"ti? "Diṭṭho me, tāta, mayhameva so sabbarattiṃ vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī"ti. "Amma, ajja rattiyaṃ seṭṭhi ca bhariyā ca seṭṭhiputto cāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati, ammā"ti. Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ patvā jātarūpeneva –

Смотреть Закладка

"Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Смотреть Закладка

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare"ti. (apa. therī 2.2.498) –

Смотреть Закладка

Vilapantī paribbhamati.

Смотреть Закладка

Tato paṭṭhāya tassā nivāsanamattenapi paṭena acaraṇato patitācārattā paṭācārātveva samaññā ahosi. Taṃ disvā manussā "gaccha, ummattike"ti keci kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ khipanti. Satthā jetavane mahāparisāmajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi. Parisā taṃ disvā "imissā ummattikāya ito āgantuṃ mādatthā"ti āha. "Bhagavā mā naṃ vārayitthā"ti vatvā avidūraṭṭhānaṃ āgatakāle "satiṃ paṭilabha bhaginī"ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya nisīdi. Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, "bhante, avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthaṭā matā ekacitakasmiṃ jhāyantī"ti sā sokakāraṇaṃ ācikkhi. Satthā "paṭācāre, mā cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tvaṃ idāni puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutara"nti dassento –

Смотреть Закладка

"Catūsu samuddesu jalaṃ parittakaṃ, tato bahuṃ assujalaṃ anappakaṃ;

Смотреть Закладка

Dukkhena phuṭṭhassa narassa socanā, kiṃ kāraṇā amma tuvaṃ pamajjasī"ti. (dha. pa. aṭṭha. 1.112 paṭācārātherīvatthu) –

Смотреть Закладка

Gāthaṃ abhāsi.

Смотреть Закладка

Evaṃ satthari anamataggapariyāyakathaṃ (saṃ. ni. 2.125-126) kathente tassā soko tanutarabhāvaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā "paṭācāre, puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī"ti vijjamānāpi te na santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva sādhetabboti dassento –

Смотреть Закладка

"Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Смотреть Закладка

Antakenādhipannassa, natthi ñātīsu tāṇatā.

Смотреть Закладка

"Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Смотреть Закладка

Nibbānagamanaṃ maggaṃ, khippameva visodhaye"ti. (dha. pa. 288-289) –

Смотреть Закладка

Imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ netvā pabbājesi. Sā laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ āsittaṃ tato dūraṃ agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā "mayā paṭhamaṃ āsittaudakaṃ viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya majjhimavayepi, tato dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi marantiyevā"ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya "evametaṃ, paṭācāre, sabbepime sattā maraṇadhammā, tasmā pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo"ti imamatthaṃ dassento –

Смотреть Закладка

"Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Смотреть Закладка

Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya"nti. (dha. pa. 113) –

Смотреть Закладка

Gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.468-511) –

Смотреть Закладка

"Padumuttaro nāma jino, sabbadhammāna pāragū;

Смотреть Закладка

Ito satasahassamhi, kappe uppajji nāyako.

Смотреть Закладка

"Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Смотреть Закладка

Nānāratanapajjote, mahāsukhasamappitā.

Смотреть Закладка

"Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Смотреть Закладка

Tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

Смотреть Закладка

"Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;

Смотреть Закладка

Bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.

Смотреть Закладка

"Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;

Смотреть Закладка

Nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.

Смотреть Закладка

"Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ;

Смотреть Закладка

Nipacca sirasā pāde, idaṃ vacanamabraviṃ.

Смотреть Закладка

"Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;

Смотреть Закладка

Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.

Смотреть Закладка

"Tadā avoca maṃ satthā, bhadde mā bhāyi assasa;

Смотреть Закладка

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

Смотреть Закладка

"Satasahassito kappe, okkākakulasambhavo;

Смотреть Закладка

Gotamo nāma gottena, satthā loke bhavissati.

Смотреть Закладка

"Tassa dhammesu dāyādā, orasā dhammanimmitā;

Смотреть Закладка

Paṭācārāti nāmena, hessati satthu sāvikā.

Смотреть Закладка

"Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Смотреть Закладка

Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.

Смотреть Закладка

"Tena kammena sukatena, cetanāpaṇidhīhi ca;

Смотреть Закладка

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

Смотреть Закладка

"Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Смотреть Закладка

Kassapo nāma gottena, uppajji vadataṃ varo.

Смотреть Закладка

"Upaṭṭhāko mahesissa, tadā āsi narissaro;

Смотреть Закладка

Kāsirājā kikī nāma, bārāṇasipuruttame.

Смотреть Закладка

"Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;

Смотреть Закладка

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

Смотреть Закладка

"Anujāni na no tāto, agāreva tadā mayaṃ;

Смотреть Закладка

Vīsavassasahassāni, vicarimha atanditā.

Смотреть Закладка

"Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Смотреть Закладка

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

Смотреть Закладка

"Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Смотреть Закладка

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

Смотреть Закладка

"Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;

Смотреть Закладка

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

Смотреть Закладка

"Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Смотреть Закладка

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

Смотреть Закладка

"Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Смотреть Закладка

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

Смотреть Закладка

"Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;

Смотреть Закладка

Naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.

Смотреть Закладка

"Ekaputtapasūtāhaṃ, dutiyo kucchiyā mama;

Смотреть Закладка

Tadāhaṃ mātāpitaro, okkhāmīti sunicchitā.

Смотреть Закладка

"Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;

Смотреть Закладка

Ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.

Смотреть Закладка

"Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;

Смотреть Закладка

Tadā me kammajā vātā, uppannā atidāruṇā.

Смотреть Закладка

"Uṭṭhito ca mahāmegho, pasūtisamaye mama;

Смотреть Закладка

Dabbatthāya tadā gantvā, sāmi sappena mārito.

Смотреть Закладка

"Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;

Смотреть Закладка

Kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.

Смотреть Закладка

"Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;

Смотреть Закладка

Sāyetvā bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.

Смотреть Закладка

"Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;

Смотреть Закладка

Itarañca vahī soto, sāhaṃ sokasamappitā.

Смотреть Закладка

"Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;

Смотреть Закладка

Tadā avocaṃ sokaṭṭā, mahāsokasamappitā.

Смотреть Закладка

"Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Смотреть Закладка

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare.

Смотреть Закладка

"Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;

Смотреть Закладка

Ito tato bhamantīhaṃ, addasaṃ narasārathiṃ.

Смотреть Закладка

"Tato avoca maṃ satthā, putte mā soci assasa;

Смотреть Закладка

Attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.

Смотреть Закладка

"Na santi puttā tāṇāya, na ñātī nāpi bandhavā;

Смотреть Закладка

Antakenādhipannassa, natthi ñātīsu tāṇatā.

Смотреть Закладка

"Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;

Смотреть Закладка

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

Смотреть Закладка

"Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Смотреть Закладка

Paracittāni jānāmi, satthusāsanakārikā.

Смотреть Закладка

"Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Смотреть Закладка

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

Смотреть Закладка

"Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;

Смотреть Закладка

Uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.

Смотреть Закладка

"Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Смотреть Закладка

Aggā vinayadhārīnaṃ, paṭācārāva ekikā.

Смотреть Закладка

"Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Смотреть Закладка

Ohito garuko bhāro, bhavanetti samūhatā.

Смотреть Закладка

"Yassatthāya pabbajitā, agārasmānagāriyaṃ;

Смотреть Закладка

So me attho anuppatto, sabbasaṃyojanakkhayo.

Смотреть Закладка

"Kilesā jhāpitā mayhaṃ - pe - kataṃ buddhassa sāsana"nti.

Смотреть Закладка

Arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā uparivisesassa nibbattitākāraṃ vibhāventī udānavasena –

Смотреть Закладка

112.

Смотреть Закладка

"Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;

Смотреть Закладка

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

Смотреть Закладка

113.

Смотреть Закладка

"Kimahaṃ sīlasampannā, satthusāsanakārikā;

Смотреть Закладка

Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.

Смотреть Закладка

114.

Смотреть Закладка

"Pāde pakkhālayitvāna, udakesu karomahaṃ;

Смотреть Закладка

Pādodakañca disvāna, thalato ninnamāgataṃ.

Смотреть Закладка

115.

Смотреть T Закладка

"Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;

Смотреть T Закладка

Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;

Смотреть T Закладка

Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.

Смотреть Закладка

116.

Смотреть T Закладка

"Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;

Смотреть T Закладка

Padīpasseva nibbānaṃ, vimokkho ahu cetaso"ti. – imā gāthā abhāsi;

Смотреть Закладка

Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe hi idaṃ ekavacanaṃ. Pavapanti bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayañhettha saṅkhepattho – ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso payutto paccattapurisakāro nāma saphalo saudayo.

Смотреть Закладка

Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthu sāsanaṃ karontī kasmā nibbānaṃ nādhigacchāmi, adhigamissāmi evāti.

Смотреть Закладка

Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovanaudake nimittaṃ gaṇhi. Tenāha "pāde pakkhālayitvānā"tiādi. Tassattho – ahaṃ pāde dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ disvā nimittaṃ karomi.

Смотреть Закладка

"Yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā"ti evaṃ aniccalakkhaṇaṃ, tadanusārena dukkhalakkhaṇaṃ, anattalakkhaṇañca upadhāretvā vipassanaṃ vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigisāya ovarakaṃ pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ, tāvadeva utusappāyalābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi. Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ – "tato dīpaṃ gahetvāna - pe - vimokkho ahu cetaso"ti. Tattha seyyaṃ olokayitvānāti dīpālokena seyyaṃ passitvā.

Смотреть Закладка

Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato cittassa santati, tasmā vuttaṃ "cetaso"ti. Yathā pana vaṭṭitelādike paccaye sati uppajjanāraho padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādipaccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha – "padīpasseva nibbānaṃ, vimokkho ahu cetaso"ti.

Смотреть Закладка

Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.

<< Назад 5. Pañcakanipāto Далее >>