Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Dīgha nikāya (aṭṭhakathā) >> Sīlakkhandhavagga-aṭṭhakathā (1-13) >> 1. Brahmajālasuttavaṇṇanā >> Cūḷasīlavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Brahmajālasuttavaṇṇanā Далее >>
Смотреть Закладка

Cūḷasīlavaṇṇanā Таблица

Смотреть T Закладка

7. Appamattakaṃ kho panetaṃ, bhikkhaveti ko anusandhi? Idaṃ suttaṃ dvīhi padehi ābaddhaṃ vaṇṇena ca avaṇṇena ca. Tattha avaṇṇo – "iti petaṃ abhūtaṃ iti petaṃ ataccha"nti, ettheva udakantaṃ patvā aggiviya nivatto. Vaṇṇo pana bhūtaṃ bhūtato paṭijānitabbaṃ – "iti petaṃ bhūta"nti evaṃ anuvattatiyeva. So pana duvidho brahmadattena bhāsitavaṇṇo ca bhikkhusaṅghena acchariyaṃ āvusotiādinā nayena āraddhavaṇṇo ca. Tesu bhikkhusaṅghena vuttavaṇṇassa upari suññatāpakāsane anusandhiṃ dassessati. Idha pana brahmadattena vuttavaṇṇassa anusandhiṃ dassetuṃ "appamattakaṃ kho panetaṃ, bhikkhave"ti desanā āraddhā.

Смотреть T Закладка

Tattha appamattakanti parittassa nāmaṃ. Oramattakanti tasseva vevacanaṃ. Mattāti vuccati pamāṇaṃ. Appaṃ mattā etassāti appamattakaṃ. Oraṃ mattā etassāti oramattakaṃ. Sīlameva sīlamattakaṃ. Idaṃ vuttaṃ hoti – 'appamattakaṃ kho, panetaṃ bhikkhave, oramattakaṃ sīlamattakaṃ' nāma yena "tathāgatassa vaṇṇaṃ vadāmī"ti ussāhaṃ katvāpi vaṇṇaṃ vadamāno puthujjano vadeyyāti. Tattha siyā – nanu idaṃ sīlaṃ nāma yogino aggavibhūsanaṃ? Yathāhu porāṇā –

Смотреть T Закладка

"Sīlaṃ yogissa'laṅkāro, sīlaṃ yogissa maṇḍanaṃ;

Смотреть T Закладка

Sīlehi'laṅkato yogī, maṇḍane aggataṃ gato"ti.

Смотреть T Закладка

Bhagavatāpi ca anekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Yathāha – "ākaṅkheyya ce, bhikkhave, bhikkhu 'sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī"ti (ma. ni. 1.65) ca.

Смотреть Закладка

"Kikīva aṇḍaṃ, camarīva vāladhiṃ;

Смотреть Закладка

Piyaṃva puttaṃ, nayanaṃva ekakaṃ.

Смотреть Закладка

Tatheva sīlaṃ, anurakkhamānā;

Смотреть Закладка

Supesalā hotha, sadā sagāravā"ti ca.

Смотреть Закладка

"Na pupphagandho paṭivātameti;

Смотреть Закладка

Na candanaṃ taggaramallikā vā.

Смотреть Закладка

Satañca gandho paṭivātameti;

Смотреть Закладка

Sabbā disā sappuriso pavāyati.

Смотреть Закладка

Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Смотреть Закладка

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

Смотреть Закладка

Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Смотреть Закладка

Yo ca sīlavataṃ gandho, vāti devesu uttamo.

Смотреть Закладка

Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;

Смотреть Закладка

Sammadaññā vimuttānaṃ, māro maggaṃ na vindatī"ti ca. (dha. pa. 57);

Смотреть Закладка

"Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Смотреть Закладка

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa"nti ca. (saṃ. ni. 1.23);

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ye keci bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya, pathaviyaṃ patiṭṭhāya; evamete bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesū"ti (saṃ. ni. 5.150) ca. Evaṃ aññānipi anekāni suttāni daṭṭhabbāni. Evamanekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Taṃ "kasmā imasmiṃ ṭhāne appamattaka"nti āhāti? Upari guṇe upanidhāya. Sīlañhi samādhiṃ na pāpuṇāti, samādhi paññaṃ na pāpuṇāti, tasmā uparimaṃ upanidhāya heṭṭhimaṃ oramattakaṃ nāma hoti. Kathaṃ sīlaṃ samādhiṃ na pāpuṇāti? Bhagavā hi abhisambodhito sattame saṃvacchare sāvatthinagara – dvāre kaṇḍambarukkhamūle dvādasayojane ratanamaṇḍape yojanappamāṇe ratanapallaṅke nisīditvā tiyojanike dibbasetacchatte dhāriyamāne dvādasayojanāya parisāya attādānaparidīpanaṃ titthiyamaddanaṃ – "uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati - pe - ekekalomakūpato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati, channaṃ vaṇṇāna"ntiādinayappavattaṃ yamakapāṭihāriyaṃ dasseti. Tassa suvaṇṇavaṇṇasarīrato suvaṇṇavaṇṇā rasmiyo uggantvā yāva bhavaggā gacchanti, sakaladasasahassacakkavāḷassa alaṅkaraṇakālo viya hoti, dutiyā dutiyā rasmiyo purimāya purimāya yamakayamakā viya ekakkhaṇe viya pavattanti.

Смотреть T Закладка

Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi. Buddhānaṃ pana bhagavantānaṃ bhavaṅgaparivāsassa lahukatāya pañcahākārehi āciṇṇavasitāya ca, tā ekakkhaṇe viya pavattanti. Tassā tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃ visuṃyeva.

Смотреть T Закладка

Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati, pītarasmiatthāya pītakasiṇaṃ, lohitaodātarasmiatthāya lohitaodātakasiṇaṃ, aggikkhandhatthāya tejokasiṇaṃ, udakadhāratthāya āpokasiṇaṃ samāpajjati. Satthā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappetīti sabbaṃ vitthāretabbaṃ. Ettha ekampi sīlassa kiccaṃ natthi, sabbaṃ samādhikiccameva. Evaṃ sīlaṃ samādhiṃ na pāpuṇāti.

Смотреть T Закладка

Yaṃ pana bhagavā kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā, ekūnatiṃsavassakāle cakkavattisirīnivāsabhūtā bhavanā nikkhamma anomānadītīre pabbajitvā, chabbassāni padhānayogaṃ katvā, visākhapuṇṇamāyaṃ uruvelagāme sujātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā, sāyanhasamaye dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ tikkhattuṃ padakkhiṇaṃ katvā, pubbuttarabhāge ṭhito tiṇasanthāraṃ santharitvā, tisandhipallaṅkaṃ ābhujitvā, caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ pubbaṅgamaṃ katvā, vīriyādhiṭṭhānaṃ adhiṭṭhāya, cuddasahatthapallaṅkavaragato suvaṇṇapīṭhe ṭhapitaṃ rajatakkhandhaṃ viya paññāsahatthaṃ bodhikkhandhaṃ piṭṭhito katvā, upari maṇichattena viya bodhisākhāya dhāriyamāno, suvaṇṇavaṇṇe cīvare pavāḷasadisesu bodhiaṅkuresu patamānesu, sūriye atthaṃ upagacchante mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, paccūsakāle sabbabuddhānamāciṇṇe paccayākāre ñāṇaṃ otāretvā, ānāpānacatutthajjhānaṃ nibbattetvā, tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā, maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbabuddhaguṇe paṭivijjhi, idamassa paññākiccaṃ. Evaṃ samādhi paññaṃ na pāpuṇāti.

Смотреть Закладка

Tattha yathā hatthe udakaṃ pātiyaṃ udakaṃ na pāpuṇāti, pātiyaṃ udakaṃ ghaṭe udakaṃ na pāpuṇāti, ghaṭe udakaṃ kolambe udakaṃ na pāpuṇāti, kolambe udakaṃ cāṭiyaṃ udakaṃ na pāpuṇāti, cāṭiyaṃ udakaṃ mahākumbhiyaṃ udakaṃ na pāpuṇāti, mahākumbhiyaṃ udakaṃ kusobbhe udakaṃ na pāpuṇāti, kusobbhe udakaṃ kandare udakaṃ na pāpuṇāti, kandare udakaṃ kunnadiyaṃ udakaṃ na pāpuṇāti, kunnadiyaṃ udakaṃ pañcamahānadiyaṃ udakaṃ na pāpuṇāti, pañcamahānadiyaṃ udakaṃ cakkavāḷamahāsamudde udakaṃ na pāpuṇāti, cakkavāḷamahāsamudde udakaṃ sinerupādake mahāsamudde udakaṃ na pāpuṇāti. Pātiyaṃ udakaṃ upanidhāya hatthe udakaṃ parittaṃ - pe - sinerupādakamahāsamudde udakaṃ upanidhāya cakkavāḷamahāsamudde udakaṃ parittaṃ. Iti uparūpari udakaṃ bahukaṃ upādāya heṭṭhā heṭṭhā udakaṃ parittaṃ hoti.

Смотреть T Закладка

Evameva upari upari guṇe upādāya heṭṭhā heṭṭhā sīlaṃ appamattakaṃ oramattakanti veditabbaṃ. Tenāha – "appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattaka"nti.

Смотреть T Закладка

Yenaputhujjanoti, ettha –

Смотреть T Закладка

"Duve puthujjanā vuttā, buddhenādiccabandhunā;

Смотреть T Закладка

Andho puthujjano eko, kalyāṇeko puthujjano"ti.

Смотреть T Закладка

Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇāni natthi, ayaṃ andhaputhujjano. Yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa –

Смотреть T Закладка

"Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Смотреть T Закладка

Puthujjanantogadhattā, puthuvāyaṃ jano iti".

Смотреть T Закладка

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –

Смотреть T Закладка

"Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhanti, puthu santāpehi santappanti, puthu pariḷāhehi pariḍayhanti, puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā"ti. Puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthuvāyaṃ visuṃyeva saṅkhyaṃ gato visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janehīti puthujjanoti.

Смотреть T Закладка

Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato. Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Смотреть T Закладка

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgato. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā - pe - yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ, nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgato; tathā amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā - pe - kassapo bhagavā cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

Смотреть T Закладка

"Yatheva lokamhi vipassiādayo,

Смотреть T Закладка

Sabbaññubhāvaṃ munayo idhāgatā;

Смотреть T Закладка

Tathā ayaṃ sakyamunīpi āgato,

Смотреть T Закладка

Tathāgato vuccati tena cakkhumā"ti.

Смотреть T Закладка

Evaṃ tathā āgatoti tathāgato.

Смотреть T Закладка

Kathaṃ tathā gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato - pe - kassapo bhagavā gato.

Смотреть T Закладка

Kathañca so bhagavā gato ? So hi sampati jātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – "sampatijāto kho, ānanda, bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiṃ vācaṃ bhāsati – 'aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo'ti" (dī. ni. 2.31).

Смотреть T Закладка

Tañcassa gamanaṃ tathaṃ ahosi? Avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi. Idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ.

Смотреть T Закладка

Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ.

Смотреть T Закладка

Sattapadavītihāro, sattabojjhaṅgaratanapaṭilābhassa.

Смотреть T Закладка

"Suvaṇṇadaṇḍā vītipatanti cāmarā"ti, ettha vuttacāmarukkhepo pana sabbatitthiyanimmaddanassa.

Смотреть T Закладка

Setacchattadhāraṇaṃ, arahattavimuttivaravimalasetacchattapaṭilābhassa.

Смотреть T Закладка

Sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ, sabbaññutānāvaraṇañāṇapaṭilābhassa.

Смотреть T Закладка

Āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ.

Смотреть T Закладка

Tathā ayaṃ bhagavāpi gato, tañcassa gamanaṃ tathaṃ ahosi, avitathaṃ, tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena.

Смотреть T Закладка

Tenāhu porāṇā –

Смотреть T Закладка

"Muhuttajātova gavampatī yathā,

Смотреть T Закладка

Samehi pādehi phusī vasundharaṃ;

Смотреть T Закладка

So vikkamī satta padāni gotamo,

Смотреть T Закладка

Setañca chattaṃ anudhārayuṃ marū.

Смотреть T Закладка

Gantvāna so satta padāni gotamo,

Смотреть T Закладка

Disā vilokesi samā samantato;

Смотреть T Закладка

Aṭṭhaṅgupetaṃ giramabbhudīrayi,

Смотреть T Закладка

Sīho yathā pabbatamuddhaniṭṭhito"ti.

Смотреть T Закладка

Evaṃ tathā gatoti tathāgato.

Смотреть T Закладка

Atha vā yathā vipassī bhagavā - pe - yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

Смотреть T Закладка

Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

Смотреть T Закладка

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato?Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ. Viññāṇadhātuyā vijānanalakkhaṇaṃ.

Смотреть T Закладка

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.

Смотреть T Закладка

Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.

Смотреть T Закладка

Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.

Смотреть T Закладка

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje, satibalassa muṭṭhassacce. Samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Смотреть T Закладка

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Смотреть T Закладка

Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggahalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.

Смотреть T Закладка

Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.

Смотреть T Закладка

Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.

Смотреть T Закладка

Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganaddhānaṃ anativattanalakkhaṇaṃ.

Смотреть T Закладка

Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Смотреть T Закладка

Khaye ñāṇassa samucchedanalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ.

Смотреть T Закладка

Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhāpanalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttariyalakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ… amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Смотреть T Закладка

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – "cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 'Idaṃ dukkha'nti bhikkhave, tathametaṃ avitathametaṃ anaññathameta"nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hettha gatasaddo.

Смотреть T Закладка

Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho - pe -, saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho - pe -, tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho - pe -, jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Смотреть T Закладка

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke - pe -, sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca, tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā. "Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka"ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthaṃ āgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā – "yaṃ bhikkhave, sadevakassa lokassa - pe - sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi. Tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī"ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassī atthe tathāgatoti padasambhavo veditabbo.

Смотреть T Закладка

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ – suttaṃ, geyyaṃ - pe - vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ, anūnamanadhikaṃ, sabbākāraparipuṇṇaṃ, rāgamadanimmadanaṃ, dosamohamadanimmadanaṃ. Natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca, tathameva hoti avitathaṃ anaññathaṃ. Tenāha – "yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). Gadattho hettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Смотреть T Закладка

Api ca āgadanaṃ āgado, vacananti attho. Tayo aviparīto āgado assāti, da-kārassa ta-kāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Смотреть T Закладка

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – "yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī yathākārī tathāvādī. Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Смотреть T Закладка

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, vimuttiñāṇadassanenapi na tassa tulā vā pamāṇaṃ vā atthi; atulo appameyyo anuttaro rājātirājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – "sadevake, bhikkhave, loke - pe - sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā 'tathāgato'ti vuccatī"ti.

Смотреть T Закладка

Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbālokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti. Da-kārassa ta-kāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Смотреть T Закладка

Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho.

Смотреть T Закладка

Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena vuttaṃ bhagavatā –

Смотреть T Закладка

"Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave, sadevakassa lokassa - pe - sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā, tathāgatoti vuccatī"ti (a. ni. 4.23).

Смотреть T Закладка

Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

Смотреть Закладка

Katamañca taṃ bhikkhaveti yena appamattakena oramattakena sīlamattakena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya, taṃ katamanti pucchati? Tattha pucchā nāma adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā, anumatipucchā, kathetukamyatā pucchāti pañcavidhā hoti.

Смотреть Закладка

Tattha katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti, adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā.

Смотреть Закладка

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti, diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, tassa aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā.

Смотреть Закладка

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando hoti, vimatipakkhando, dveḷhakajāto, "evaṃ nu kho, na nu kho, kinnu kho, kathaṃ nu kho"ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā.

Смотреть Закладка

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – "taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti. Aniccaṃ, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhanteti (mahāva. 21) sabbaṃ vattabbaṃ, ayaṃ anumatipucchā.

Смотреть Закладка

Katamā kathetukamyatā pucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati. Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro? - pe - aṭṭhime bhikkhave maggaṅgā. Katame aṭṭhāti, ayaṃ kathetukamyatā pucchā.

Смотреть Закладка

Iti imāsu pañcasu pucchāsu adiṭṭhassa tāva kassaci dhammassa abhāvato tathāgatassa adiṭṭhajotanā pucchā natthi. "Idaṃ nāma aññehi paṇḍitehi samaṇabrāhmaṇehi saddhiṃ saṃsanditvā desessāmī"ti samannāhārasseva anuppajjanato diṭṭhasaṃsandanā pucchāpi natthi. Yasmā pana buddhānaṃ ekadhammepi āsappanā parisappanā natthi, bodhimaṇḍeyeva sabbā kaṅkhā chinnā; tasmā vimaticchedanā pucchāpi natthiyeva. Avasesā pana dve pucchā buddhānaṃ atthi, tāsu ayaṃ kathetukamyatā pucchā nāma.

Смотреть T Закладка

8. Idāni taṃ kathetukamyatāya pucchāya pucchitamatthaṃ kathetuṃ "pāṇātipātaṃ pahāyā"tiādimāha.

Смотреть T Закладка

Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ, tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo, kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Смотреть T Закладка

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne ativiya papañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ oloketvā gahetabbaṃ.

Смотреть T Закладка

Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa vītikkamissāmīti cakkhusotaviññeyyā dhammā pageva kāyikāti imināva nayena aññesupi evarūpesu padesu attho veditabbo.

Смотреть T Закладка

Samaṇoti bhagavā samitapāpatāya laddhavohāro. Gotamoti gottavasena. Na kevalañca bhagavāyeva pāṇātipātā paṭivirato, bhikkhusaṅghopi paṭivirato, desanā pana ādito paṭṭhāya evaṃ āgatā, atthaṃ pana dīpentena bhikkhusaṅghavasenāpi dīpetuṃ vaṭṭati.

Смотреть T Закладка

Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ viheṭhanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhaṃ vā vāsiṃ pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasattho tveva saṅkhyaṃ gacchati.

Смотреть T Закладка

Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti; sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati yapeti yāpeti pāleti. Iti vā hi, bhikkhaveti evaṃ vā bhikkhave. Vā saddo upari "adinnādānaṃ pahāyā"tiādīni apekkhitvā vikappattho vutto, evaṃ sabbattha purimaṃ vā pacchimaṃ vā apekkhitvā vikappabhāvo veditabbo.

Смотреть T Закладка

Ayaṃ panettha saṅkhepo – bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno evaṃ vadeyya – "samaṇo gotamo pāṇaṃ na hanati, na ghāteti, na tattha samanuñño hoti, virato imasmā dussīlyā; aho, vata re buddhaguṇā mahantā"ti, iti mahantaṃ ussāhaṃ katvā vaṇṇaṃ vattukāmopi appamattakaṃ oramattakaṃ ācārasīlamattakameva vakkhati. Upari asādhāraṇabhāvaṃ nissāya vaṇṇaṃ vattuṃ na sakkhissati. Na kevalañca puthujjanova sotāpannasakadāgāmianāgāmiarahantopi paccekabuddhāpi na sakkontiyeva; tathāgatoyeva pana sakkoti, taṃ vo upari vakkhāmīti, ayamettha sādhippāyā atthavaṇṇanā. Ito paraṃ pana apubbapadameva vaṇṇayissāma.

Смотреть T Закладка

Adinnādānaṃ pahāyāti ettha adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino, tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ, kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Смотреть T Закладка

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā – sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā, ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ vutto.

Смотреть T Закладка

Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attānaṃ katvā viharatīti vuttaṃ hoti. Sesaṃ paṭhamasikkhāpade vuttanayeneva yojetabbaṃ. Yathā ca idha, evaṃ sabbattha.

Смотреть T Закладка

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhyaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

Смотреть T Закладка

9. Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo, vā visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.

Смотреть T Закладка

Aparo nayo, 'musā'ti abhūtaṃ atacchaṃ vatthu. 'Vādo'ti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo.

Смотреть T Закладка

Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo, pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena – "ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Смотреть T Закладка

Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādanakiriyākaraṇena daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Смотреть T Закладка

Yasmā pana yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā "idamassa bhaṇāhī"ti āṇāpentopi paṇṇaṃ likhitvā purato nissajjantopi, "ayamattho evaṃ daṭṭhabbo"ti kuḍḍādīsu likhitvā ṭhapentopi. Tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti, aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.

Смотреть T Закладка

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho. Na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati; tasmā so na saccasandho. Ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahati yevāti saccasandho.

Смотреть T Закладка

Thetoti thiro thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti, eko pāsāṇalekhā viya, indakhīlo viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto.

Смотреть T Закладка

Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida"nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Смотреть T Закладка

Pisuṇaṃvācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā.

Смотреть T Закладка

Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusā vācā.

Смотреть T Закладка

Yena samphaṃ palapati niratthakaṃ, so samphappalāpo.

Смотреть T Закладка

Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmeva labhati, sā eva ca idhādhippetāti.

Смотреть T Закладка

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Смотреть T Закладка

Tassā cattāro sambhārā – bhinditabbo paro, "iti ime nānā bhavissanti, vinā bhavissantī"ti bhedapurekkhāratā vā, "iti ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Imesaṃ bhedāyāti, yesaṃ itoti vuttānaṃ santike sutaṃ tesaṃ bhedāya.

Смотреть T Закладка

Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta"ntiādīni vatvā sandhānaṃ kattā anukattā. Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā – "tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta"ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī,samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Смотреть T Закладка

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusāvācā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetumasakkontī – "caṇḍā taṃ mahiṃsī anubandhatū"ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako "yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi taṃ hotū"ti, saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya na pharusā vācā hoti. Mātāpitaro hi kadāci puttake evaṃ vadanti – "corā vo khaṇḍākhaṇḍaṃ karontū"ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – "kiṃ ime ahirīkā anottappino caranti, niddhamatha ne"ti, atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācā na hoti. Na hi mārāpetukāmassa – "imaṃ sukhaṃ sayāpethā"ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Смотреть T Закладка

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. "Nelaṅgo setapacchādo"ti, (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti vadanti, bhātimattaṃ bhātāti vadanti, mātimattaṃ mātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Смотреть T Закладка

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo, tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpī kathā kathanañca.

Смотреть T Закладка

Kālena vadatīti kālavādī vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī.

Смотреть T Закладка

Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca – "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

Смотреть T Закладка

10. Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva, yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.

Смотреть T Закладка

Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni, tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ anto aruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ "ekabhattiko"ti.

Смотреть T Закладка

Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Kadā virato? Anomānadītīre pabbajitadivasato paṭṭhāya.

Смотреть T Закладка

Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnañca vaṭṭanti.

Смотреть T Закладка

Mālādīsu mālāti yaṃ kiñci pupphaṃ. Gandhanti yaṃ kiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.

Смотреть T Закладка

Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayananti akappiyapaccattharaṇaṃ. Tato viratoti attho.

Смотреть T Закладка

Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.

Смотреть T Закладка

Āmakadhaññapaṭiggahaṇāti, sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

Смотреть T Закладка

Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

Смотреть T Закладка

Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. "Kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭati.

Смотреть T Закладка

Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

Смотреть T Закладка

Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogāti. Evamettha attho veditabbo.

Смотреть T Закладка

Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ nāma rūpakūṭaṃ aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Смотреть T Закладка

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇe karoti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā – "suvaṇṇabhājanāni kiṇathā"ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi – "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti vutte, "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.

Смотреть T Закладка

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena – "saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti.

Смотреть T Закладка

Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti.

Смотреть T Закладка

Rajjubhedokhettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Смотреть T Закладка

Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto – "kiṃ bho, migo agghati, kiṃ migapotako"ti āha. "Migo dve kahāpaṇe, migapotako eka"nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto – "na me bho, migapotakena attho, migaṃ me dehī"ti āha. Tena hi – dve kahāpaṇe dehīti. So āha – "nanu te bho, mayā paṭhamaṃ eko kahāpaṇo dinno"ti? "Āma, dinno"ti. "Idaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī"ti. So "kāraṇaṃ vadatī"ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā – ukkoṭanasāciyogo, vañcanasāciyogo, nikatisāciyogoti, evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

Смотреть Закладка

Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā. Gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍānaṃ gahaṇaṃ. Evametasmā chedana - pe - sahasākārā paṭivirato samaṇo gotamoti. Iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyāti.

Смотреть Закладка

Ettāvatā cūḷasīlaṃ niṭṭhitaṃ hoti.

<< Назад 1. Brahmajālasuttavaṇṇanā Далее >>