Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Sagāthāvaggapāḷi (1-11) >> 3. Kosalasaṃyuttaṃ >> 1. Paṭhamavaggo (1-10) >> 3. Jarāmaraṇasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Paṭhamavaggo (1-10) Далее >>

Связанные тексты
Смотреть Закладка

3. Jarāmaraṇasuttaṃ Таблица

Смотреть T Закладка

114. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "atthi nu kho, bhante, jātassa aññatra jarāmaraṇā"ti? "Natthi kho, mahārāja, jātassa aññatra jarāmaraṇā. Yepi te, mahārāja, khattiyamahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te, mahārāja, brāhmaṇamahāsālā - pe - gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te, mahārāja, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pāyaṃ kāyo bhedanadhammo nikkhepanadhammo"ti. Idamavoca - pe -

Смотреть T Закладка

"Jīranti ve rājarathā sucittā,

Смотреть T Закладка

Atho sarīrampi jaraṃ upeti;

Смотреть T Закладка

Satañca dhammo na jaraṃ upeti,

Смотреть T Закладка

Santo have sabbhi pavedayantī"ti.

<< Назад 1. Paṭhamavaggo (1-10) Далее >>