Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Комментарий к Висуддхимагге, том 1 >> 8. Anussatikammaṭṭhānaniddesavaṇṇanā >> Ānāpānassatikathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ānāpānassatikathāvaṇṇanā Далее >>
Закладка

Khayo saṅkhārānaṃ vināso, virajjanaṃ tesaṃyeva vilujjanaṃ virāgo, khayo eva virāgo khayavirāgo, khaṇikanirodho. Accantamettha etasmiṃ adhigate saṅkhārā virajjanti nirujjhantīti accantavirāgo, nibbānaṃ. Tenāha "khayavirāgo saṅkhārānaṃ khaṇabhaṅgo, accantavirāgo nibbāna"nti. Tadubhayavasena pavattāti khayavirāgānupassanāvasena vipassanāya, accantavirāgānupassanāvasena maggassa pavatti yojetabbā. Ārammaṇato vā vipassanāya khayavirāgānupassanāvasena pavatti, tanninnabhāvato accantavirāgānupassanāvasena, maggassa pana asammohato khayavirāgānupassanāvasena, ārammaṇato accantavirāgānupassanāvasena pavatti veditabbā. "Eseva nayo"ti iminā yasmā virāgānupassī-pade vuttanayānusārena "dve nirodhā khayanirodho ca accantanirodho cā"ti evamādiatthavaṇṇanaṃ atidisati, tasmā virāgaṭṭhāne nirodhapadaṃ pakkhipitvā "khayo saṅkhārānaṃ vināso"tiādinā idha vuttanayena tassa atthavaṇṇanā veditabbā.

пали english - Nyanamoli thera Комментарии
Khayo saṅkhārānaṃ vināso, virajjanaṃ tesaṃyeva vilujjanaṃ virāgo, khayo eva virāgo khayavirāgo, khaṇikanirodho. “‘Destruction’ is the vanishing of formations; it is the act of those formations’ fading away, their disintegration, that is ‘fading away.’ Destruction itself as fading away is ‘fading away as destruction’; this is momentary cessation.
Accantamettha etasmiṃ adhigate saṅkhārā virajjanti nirujjhantīti accantavirāgo, nibbānaṃ. Formations fade away absolutely here when this has been reached, thus it is ‘absolute fading away;’ this is Nibbāna”
Tenāha "khayavirāgo saṅkhārānaṃ khaṇabhaṅgo, accantavirāgo nibbāna"nti.
Tadubhayavasena pavattāti khayavirāgānupassanāvasena vipassanāya, accantavirāgānupassanāvasena maggassa pavatti yojetabbā.
Ārammaṇato vā vipassanāya khayavirāgānupassanāvasena pavatti, tanninnabhāvato accantavirāgānupassanāvasena, maggassa pana asammohato khayavirāgānupassanāvasena, ārammaṇato accantavirāgānupassanāvasena pavatti veditabbā.
"Eseva nayo"ti iminā yasmā virāgānupassī-pade vuttanayānusārena "dve nirodhā khayanirodho ca accantanirodho cā"ti evamādiatthavaṇṇanaṃ atidisati, tasmā virāgaṭṭhāne nirodhapadaṃ pakkhipitvā "khayo saṅkhārānaṃ vināso"tiādinā idha vuttanayena tassa atthavaṇṇanā veditabbā.