Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Комментарий к Висуддхимагге, том 1 >> 8. Anussatikammaṭṭhānaniddesavaṇṇanā >> Ānāpānassatikathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ānāpānassatikathāvaṇṇanā Далее >>
Закладка

Tattha kathaṃ ārammaṇato pīti paṭisaṃviditā hotīti pucchāvacanaṃ. Sappītike dve jhāne samāpajjatīti pītisahagatāni dve paṭhamadutiyajhānāni paṭipāṭiyā samāpajjati. Tassāti tena. "Paṭisaṃviditā"ti hi padaṃ apekkhitvā kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpannakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgibhāvena. Ārammaṇatoti ārammaṇamukhena, tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kiṃ vuttaṃ hoti? Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito gahito eva hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato, sāmaññato ca tassā gahaṇassa sukarattāti.

пали english - Nyanamoli thera Комментарии
Tattha kathaṃ ārammaṇato pīti paṭisaṃviditā hotīti pucchāvacanaṃ.
Sappītike dve jhāne samāpajjatīti pītisahagatāni dve paṭhamadutiyajhānāni paṭipāṭiyā samāpajjati.
Tassāti tena.
"Paṭisaṃviditā"ti hi padaṃ apekkhitvā kattuatthe etaṃ sāmivacanaṃ.
Samāpattikkhaṇeti samāpannakkhaṇe.
Jhānapaṭilābhenāti jhānena samaṅgibhāvena.
Ārammaṇatoti ārammaṇamukhena, tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. “‘With the object’: under the heading of the object. The happiness included in the jhāna that has that object is experienced ‘because of the experiencing of the object.’
Kiṃ vuttaṃ hoti? What is meant?
Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito gahito eva hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato, sāmaññato ca tassā gahaṇassa sukarattāti. Just as, when a man who is looking for a snake discovers (experiences) its abode, the snake is, as it were, already discovered (experienced) and caught, owing to the ease with which he will then be able to catch it with charms and spells, so too, when the object, which is the abode of the happiness, is experienced (discovered), then the happiness itself is experienced (discovered) too, owing to the ease with which it will be apprehended in its specific and general characteristics.