Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Комментарий к Висуддхимагге, том 1 >> 4. Pathavīkasiṇaniddesavaṇṇanā >> Tividhakalyāṇavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Tividhakalyāṇavaṇṇanā
Закладка

Gaṇanānupubbatāti gaṇanānupubbatāya, gaṇanānupubbatāmattaṃ vā paṭhamanti idanti attho. Tena desanākkamaṃ ulliṅgeti. "Paṭhamaṃ uppannanti paṭhama"nti iminā paṭipattikkamaṃ, uppannanti hi adhigatanti attho. "Paṭhamaṃ samāpajjitabbanti paṭhama"nti idaṃ pana na ekantalakkhaṇanti aṭṭhakathāyaṃ (dha. sa. aṭṭha. 160) paṭisiddhattā idha na gahitaṃ. Ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhe jhāne idhādhippetajjhānameva dassetuṃ "ārammaṇūpanijjhānato"ti vuttaṃ. Pathavīkasiṇasaṅkhātassa attano attano ārammaṇassa rūpaṃ viya cakkhunā upanijjhāyanato. Paccanīkajhāpanatoti nīvaraṇādīnaṃ paccanīkadhammānaṃ dahanato vikkhambhanavasena pajahanato. Sakalaṭṭhenāti heṭṭhā vuttanayena kate vā akate vā paricchijja gahite pathavībhāge pathavīmaṇḍale sakalārammaṇakaraṇaṭṭhena. Na hi tassa ekadesamārammaṇaṃ karīyati. Pathavīkasiṇasannissayatāya nimittaṃ pathavīkasiṇaṃ yathā "mañcā ukkuṭṭhiṃ karontī"ti. Taṃsahacaraṇato jhānaṃ pathavīkasiṇaṃ yathā "kuntā pacarantī"ti.

пали english - Nyanamoli thera Комментарии
Gaṇanānupubbatāti gaṇanānupubbatāya, gaṇanānupubbatāmattaṃ vā paṭhamanti idanti attho.
Tena desanākkamaṃ ulliṅgeti.
"Paṭhamaṃ uppannanti paṭhama"nti iminā paṭipattikkamaṃ, uppannanti hi adhigatanti attho.
"Paṭhamaṃ samāpajjitabbanti paṭhama"nti idaṃ pana na ekantalakkhaṇanti aṭṭhakathāyaṃ (dha. sa. aṭṭha. 160) paṭisiddhattā idha na gahitaṃ.
Ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhe jhāne idhādhippetajjhānameva dassetuṃ "ārammaṇūpanijjhānato"ti vuttaṃ.
Pathavīkasiṇasaṅkhātassa attano attano ārammaṇassa rūpaṃ viya cakkhunā upanijjhāyanato.
Paccanīkajhāpanatoti nīvaraṇādīnaṃ paccanīkadhammānaṃ dahanato vikkhambhanavasena pajahanato.
Sakalaṭṭhenāti heṭṭhā vuttanayena kate vā akate vā paricchijja gahite pathavībhāge pathavīmaṇḍale sakalārammaṇakaraṇaṭṭhena. "In the sense of entirety": ... In the sense of the jhāna’s entire object.
Na hi tassa ekadesamārammaṇaṃ karīyati. It is not made its partial object.
Pathavīkasiṇasannissayatāya nimittaṃ pathavīkasiṇaṃ yathā "mañcā ukkuṭṭhiṃ karontī"ti.
Taṃsahacaraṇato jhānaṃ pathavīkasiṇaṃ yathā "kuntā pacarantī"ti.