Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Catusampajaññapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Catusampajaññapabbavaṇṇanā Далее >>
Закладка

Tanti asammuyhanaṃ. Evanti idāni vuccamānākārena veditabbaṃ. Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti. "Tathā asammuyhanto"ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento "abhikkamāmī"tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento "ekeka - pe - balavatiyo"ti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento "tathā atiharaṇavītiharaṇesū"ti āha. Satipi anugamanānugantabbatāvisese tejodhātu-vāyodhātu-bhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.

пали english - Soma thera Комментарии
Tanti asammuyhanaṃ.
Evanti idāni vuccamānākārena veditabbaṃ.
Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti.
"Tathā asammuyhanto"ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento "abhikkamāmī"tiādimāha.
Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Since the process of caloricity with (its cognate process) oscillation coming (as a servant or follower) behind it [vayo dhatuya anugata tejo dhatu] is the condition for upraising [uddharanassa paccayo],
Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento "ekeka - pe - balavatiyo"ti āha. caloricity and oscillation are in preponderance, by reason of capability, in the action of upraising.
Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Since the process of oscillation with (its cognate process) caloricity coming (as a servant or follower) behind it [tejo dhatuya anugata vayo dhatu] is the condition for stretching out and shifting away [atiharana vitiharananam paccayo],
Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento "tathā atiharaṇavītiharaṇesū"ti āha. oscillation and caloricity are in preponderance by reason of capability, in stretching out and shifting away. Oscillation is naturally active and because in the actions of stretching out and shifting away its movement is excessive, caloricity is subordinate to oscillation in these actions. The other two processes are low in stretching out and shifting away because of the incapacity of these processes to stretch out and to shift away.
Satipi anugamanānugantabbatāvisese tejodhātu-vāyodhātu-bhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ.
Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso. Raising up is the lifting of a foot from a place already stepped on to. Stretching out is the carrying of a foot to the front from the place on which one is standing. Shifting away is the carrying of a foot sidewards (by moving it laterally) for the purpose of avoiding stake and the like or for avoiding contact with the other foot already set on the ground. Or stretching out is the carrying of a foot (near) to the place where the other foot is set and shifting away is the carrying of a foot further to a point beyond the place on which the other foot is.