Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Sīlakkhandhavagga-abhinavaṭīkā-1 >> 1. Brahmajālasuttaṃ >> Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā
Закладка

Bhavataṇhāyāti bhavasaññojanabhūtāya taṇhāya. Idappaccayāti imasmā avijjāpaccayā. "Ko cāhāro bhavataṇhāya, 'avijjā' tissa vacanīya"nti hi vuttaṃ. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. Idappaccayāti idha pana vedanāpaccayātveva attho. Nanu diṭṭhiyo eva kathetabbā, kimatthiyaṃ pana paṭiccasamuppādakathananti anuyogenāha "tenā"tiādi. Idaṃ vuttaṃ hoti – anulomena paṭiccasamuppādakathā nāma vaṭṭakathā, taṃ kathaneneva bhagavā ete diṭṭhigatikā yāvidaṃ micchādassanaṃ na paṭinissajjanti, tāva iminā paccayaparamparena vaṭṭeyeva nimujjantīti dassesīti. Ito bhavādito. Ettha bhavādīsu. Esa nayo sesapadadvayepi. Iminā apariyantaṃ aparāparuppattiṃ dasseti. Vipannaṭṭhāti vividhena nāsitā.

пали english - Бхиккху Бодхи Комментарии
Bhavataṇhāyāti bhavasaññojanabhūtāya taṇhāya. “Craving for existence” (bhavataṇhā): craving that functions as the fetter of existence (bhavasaṃyojana).
Idappaccayāti imasmā avijjāpaccayā. Its specific condition is ignorance.
"Ko cāhāro bhavataṇhāya, 'avijjā' tissa vacanīya"nti hi vuttaṃ. For it is said in the sutta: “And what is the nutriment for craving for existence? The reply is: ignorance.”
Bhavadiṭṭhiyāti sassatadiṭṭhiyā. “The view of existence”: the eternalist view.
Idappaccayāti idha pana vedanāpaccayātveva attho. Its specific condition is feeling.
Nanu diṭṭhiyo eva kathetabbā, kimatthiyaṃ pana paṭiccasamuppādakathananti anuyogenāha "tenā"tiādi.
Idaṃ vuttaṃ hoti – anulomena paṭiccasamuppādakathā nāma vaṭṭakathā, taṃ kathaneneva bhagavā ete diṭṭhigatikā yāvidaṃ micchādassanaṃ na paṭinissajjanti, tāva iminā paccayaparamparena vaṭṭeyeva nimujjantīti dassesīti.
Ito bhavādito.
Ettha bhavādīsu.
Esa nayo sesapadadvayepi.
Iminā apariyantaṃ aparāparuppattiṃ dasseti.
Vipannaṭṭhāti vividhena nāsitā.