Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Sīlakkhandhavagga-ṭīkā >> 1. Brahmajālasuttavaṇṇanā >> Объяснение освобождения от цикла
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение освобождения от цикла Далее >>
Закладка

148. Dhammapariyāyeti pāḷiyaṃ. Idhatthoti diṭṭhadhammahitaṃ. Paratthoti samparāyahitaṃ. Saṅgāmaṃ vijināti etenāti saṅgāmavijayo. Atthasampattiyā atthajālaṃ. Byañjanasampattiyā, sīlādianavajjadhammaniddesato ca dhammajālaṃ. Seṭṭhaṭṭhena brahmabhūtānaṃ maggaphalanibbānānaṃ vibhattattā brahmajālaṃ. Diṭṭhivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhāvitattā diṭṭhijālaṃ. Titthiyavādanimmaddanūpāyattā anuttaro saṅgāmavijayoti evampettha yojanā veditabbā.

пали english - Бхиккху Бодхи Комментарии
Dhammapariyāyeti pāḷiyaṃ.
Idhatthoti diṭṭhadhammahitaṃ.
Paratthoti samparāyahitaṃ.
Saṅgāmaṃ vijināti etenāti saṅgāmavijayo.
Atthasampattiyā atthajālaṃ. Atthajāla is the “Net of Meaning” because it is perfect in meaning.
Byañjanasampattiyā, sīlādianavajjadhammaniddesato ca dhammajālaṃ. Dhammajāla is the “Net of the Dhamma” because it is perfect in phrasing (byañjana) and because it expounds blameless dhammas such as virtue, etc.
Seṭṭhaṭṭhena brahmabhūtānaṃ maggaphalanibbānānaṃ vibhattattā brahmajālaṃ. Brahmajāla is the “Supreme Net” because it analyzes the paths, fruits, and nibbāna, which are called “Brahma” in the sense of supreme.
Diṭṭhivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhāvitattā diṭṭhijālaṃ. Diṭṭhijāla is the "Net of Views’’ because it demonstrates right view by elucidating emptiness through the refutation of wrong view's.
Titthiyavādanimmaddanūpāyattā anuttaro saṅgāmavijayoti evampettha yojanā veditabbā. And it is the “Incomparable Victory in Battle” because it provides the means for crushing the doctrines of the sectarians.