Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Paṭisambhidāmagga-aṭṭhakathā >> 1. Ñāṇakathā >> 56-63. Saccañāṇacatukkadvayaniddesavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 56-63. Saccañāṇacatukkadvayaniddesavaṇṇanā Далее >>
Закладка

Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto"ti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi. "Tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇa"nti pucchāvacanāni saṅkhepavasena vuttānīti.

пали русский - khantibalo Комментарии
Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho.
Dhammavicayapadaṃ vuttatthameva.
Kasmā panetaṃ puna vuttanti?
Amohassa mohapaṭipakkhabhāvadīpanatthaṃ.
Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto"ti.
Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi . "Sammādiṭṭhi" - надлежащий, ведущий [к цели], благотворный взгляд.
"Tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇa"nti pucchāvacanāni saṅkhepavasena vuttānīti.