Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Mahāniddesa-aṭṭhakathā >> 4. Suddhaṭṭhakasuttaniddesavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Suddhaṭṭhakasuttaniddesavaṇṇanā Далее >>
Закладка

Vidvāti medhāvī. Vijjāgatoti vijānanabhāvaṃ gato. Ñāṇīti paññāsampanno. Vibhāvīti ñāṇena vīmaṃsako. Medhāvīti aniccādīhi tulitañāṇo. Paññātiādayo heṭṭhā vuttanayāyeva. Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo. Bojjhaṅgattho heṭṭhā vuttova. Vīmaṃsāti catusaccadhammavicinanā paññāva. "Vīmaṃsā dhammacintanā"ti hi vuttā. Vipassanāti maggasampayuttā vividhākārena passanā paññāva. Sammādiṭṭhīti sobhanā pasaṭṭhā sundarā maggasampayuttā sammādiṭṭhi. Tehi vedehīti eteheva catūhi maggañāṇehi. Antagatoti jātijarāmaraṇassa pariyosānaṃ gato. Koṭigatotiādayo heṭṭhā vuttanayāva. Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto. Vedehi vā antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ nibbānaṃ gato. Viditattāti viditabhāvena jānitabhāvena.

пали русский - khantibalo Комментарии
Vidvāti medhāvī.
Vijjāgatoti vijānanabhāvaṃ gato.
Ñāṇīti paññāsampanno.
Vibhāvīti ñāṇena vīmaṃsako.
Medhāvīti aniccādīhi tulitañāṇo.
Paññātiādayo heṭṭhā vuttanayāyeva.
Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo.
Bojjhaṅgattho heṭṭhā vuttova.
Vīmaṃsāti catusaccadhammavicinanā paññāva.
"Vīmaṃsā dhammacintanā"ti hi vuttā.
Vipassanāti maggasampayuttā vividhākārena passanā paññāva.
Sammādiṭṭhīti sobhanā pasaṭṭhā sundarā maggasampayuttā sammādiṭṭhi. "Sammādiṭṭhi" - красивый, восхваляемый, прекрасный, связанный с путём взгляд.
Tehi vedehīti eteheva catūhi maggañāṇehi.
Antagatoti jātijarāmaraṇassa pariyosānaṃ gato.
Koṭigatotiādayo heṭṭhā vuttanayāva.
Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto.
Vedehi vā antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ nibbānaṃ gato.
Viditattāti viditabhāvena jānitabhāvena.