Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 13 Комментарий к большому наставлению о массе страданий >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 13 Комментарий к большому наставлению о массе страданий Далее >>
Закладка

166. Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha. Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. "Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi"nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. "Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. "Sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. "Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū"ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ "bandhanaṭṭhena guṇā"ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.

пали русский - khantibalo Комментарии
Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha.
Kāmaguṇāti kāmayitabbaṭṭhena kāmā. "Связки чувственных удовольствий" - чувственные удовольствия в смысле того, к чему можно испытывать чувственные желания.
Bandhanaṭṭhena guṇā. "Связки" в смысле связывания.
"Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi"nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho.
"Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho.
"Sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho.
"Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū"ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. "Кишечник, брыжейка (перепонки/связки)", "можно сделать много связок гирлянд" - здесь "связки" в смысле связывания.
Idhāpi eseva adhippeto, tena vuttaṃ "bandhanaṭṭhena guṇā"ti. И здесь именно это подразумевается, поэтому сказано "Связки в смысле связывания. "
Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. "познаваемое зрением": которое может быть увидено с помощью зрительного сознания.
Etenupāyena sotaviññeyyādīsupi attho veditabbo. По этому принципу следует понимать смысл познаваемого слухом и прочего.
Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho.
Kantāti kamanīyā.
Manāpāti manavaḍḍhanakā.
Piyarūpāti piyajātikā.
Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā.
Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.