Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 22 комментарий >> Dhammānupassanā nīvaraṇapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Dhammānupassanā nīvaraṇapabbavaṇṇanā Далее >>
Закладка

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – "atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā"ti (saṃ. ni. 5.232).

пали русский - khantibalo Комментарии
Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti.
Asubhanimittaṃ nāma asubhampi asubhārammaṇampi.
Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Основательное внимание - это искусное внимание, внимание, идущее в [верном] направлении. Это внимание, которое рассматривает непостоянное как непостоянное, мучительное как мучительное, безличное как безличное, непривлекательное как непривлекательное.
Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Когда это внимание многократно направляется [на последнее], чувственное желание устраняется.
Tenāha bhagavā – "atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā"ti (saṃ. ni. 5.232).