Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> Verañjakaṇḍavaṇṇanā >> Vinayapaññattiyācanakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vinayapaññattiyācanakathāvaṇṇanā Далее >>
Закладка

Eteneva upāyena itaresampi buddhānaṃ pātimokkhuddeso veditabbo. Sabbabuddhānañhi imā tissova ovādapātimokkhagāthāyo honti. Tā dīghāyukabuddhānaṃ yāva sāsanapariyantā uddesamāgacchanti; appāyukabuddhānaṃ paṭhamabodhiyaṃyeva. Sikkhāpadapaññattikālato pana pabhuti āṇāpātimokkhameva uddisīyati. Tañca kho bhikkhū eva uddisanti, na buddhā. Tasmā amhākampi bhagavā paṭhamabodhiyaṃ vīsativassamattameva idaṃ ovādapātimokkhaṃ uddisi. Athekadivasaṃ pubbārāme migāramātupāsāde nisinno bhikkhū āmantesi – "na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumheva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā"ti (cūḷava. 386). Tato paṭṭhāya bhikkhū āṇāpātimokkhaṃ uddisanti. Idaṃ āṇāpātimokkhaṃ tesaṃ anuddiṭṭhaṃ ahosi. Tena vuttaṃ – "anuddiṭṭhaṃ pātimokkha"nti.

пали русский - khantibalo Комментарии
Eteneva upāyena itaresampi buddhānaṃ pātimokkhuddeso veditabbo. Так нужно понимать чтение патимоккхи, совершаемое и другими буддами.
Sabbabuddhānañhi imā tissova ovādapātimokkhagāthāyo honti. Это три строфы наставления по патимоккхе всех будд.
Tā dīghāyukabuddhānaṃ yāva sāsanapariyantā uddesamāgacchanti; appāyukabuddhānaṃ paṭhamabodhiyaṃyeva. У будд-долгожителей признаки упадка учения возникали к концу их жизни, а у будд, жизнь которых была короткой, это происходило спустя некоторое время после постижения.
Sikkhāpadapaññattikālato pana pabhuti āṇāpātimokkhameva uddisīyati. С этого момента [для будд с короткой жизнью] наступало время устанавливать правила дисциплины и объяснять патимоккху в виде свода указаний.
Tañca kho bhikkhū eva uddisanti, na buddhā. Ей только монахи [друг друга] наставляют, не будды.
Tasmā amhākampi bhagavā paṭhamabodhiyaṃ vīsativassamattameva idaṃ ovādapātimokkhaṃ uddisi. Поэтому наш Будда (Готама) после постижения в течение 20 лет наставлял [монахов] этой Овада Патимоккха [Гатхой].
Athekadivasaṃ pubbārāme migāramātupāsāde nisinno bhikkhū āmantesi – "na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumheva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Однажды в восточном монастыре, в доме, пожертвованном матерью Мигары, [Будда] обратился к монахам: "Монахи, я не буду больше проводить упосатху и зачитывать Патимоккху. Теперь вы, монахи, будете сами проводить упосатху и зачитывать патимоккху.
Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā"ti (cūḷava. 386). Монахи, это немыслимо, это невозможно, чтобы Татхагата нечистому собранию проводил упосатху и зачитывал Патимоккху."
Tato paṭṭhāya bhikkhū āṇāpātimokkhaṃ uddisanti. С этого момента монахи начали зачитывать патимоккху в виде свода указаний.
Idaṃ āṇāpātimokkhaṃ tesaṃ anuddiṭṭhaṃ ahosi. Эта патимоккха для них [для учеников Будд - долгожителей] не зачитывалась.
Tena vuttaṃ – "anuddiṭṭhaṃ pātimokkha"nti. Поэтому сказано: "Не зачитывалась Патимоккха".