Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Cūḷaniddesapāḷi >> Pārāyanavagganiddeso >> 4. Mettagūmāṇavapucchāniddeso
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Mettagūmāṇavapucchāniddeso Далее >>
Закладка

Upadhinidānā pabhavanti dukkhāti. Upadhīti dasa upadhī – taṇhūpadhi, diṭṭhūpadhi, kilesūpadhi, kammūpadhi, duccaritūpadhi, āhārūpadhi, paṭighūpadhi, catasso upādinnadhātuyo upadhī, cha ajjhattikāni āyatanāni upadhī, cha viññāṇakāyā upadhī, sabbampi dukkhaṃ dukkhamanaṭṭhena [dukkhaṭṭhena (syā.)] upadhi. Ime vuccanti dasa upadhī. Dukkhāti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ - pe - diṭṭhibyasanaṃ dukkhaṃ. Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ, rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, byādhinā abhibhūtaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ – ime vuccanti dukkhā. Ime dukkhā upadhinidānā upadhihetukā upadhipaccayā upadhikāraṇā honti pabhavanti sambhavanti jāyanti sañjāyanti nibbattanti pātubhavantīti – upadhinidānā pabhavanti dukkhā.

пали русский - khantibalo Комментарии
Upadhinidānā pabhavanti dukkhāti.
Upadhīti dasa upadhī – taṇhūpadhi, diṭṭhūpadhi, kilesūpadhi, kammūpadhi, duccaritūpadhi, āhārūpadhi, paṭighūpadhi, catasso upādinnadhātuyo upadhī, cha ajjhattikāni āyatanāni upadhī, cha viññāṇakāyā upadhī, sabbampi dukkhaṃ dukkhamanaṭṭhena upadhi. "Опоры бывания": десять опор - жажда, взгляды, умственные загрязнения, камма, дурное поведение, пища, отвращение, четыре присвоенных первоэлемента, шесть внешних сфер чувств, шесть групп сознания, и всё страдание в смысле мучительного.
Ime vuccanti dasa upadhī.
Dukkhāti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ - pe - diṭṭhibyasanaṃ dukkhaṃ.
Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ, rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, byādhinā abhibhūtaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ – ime vuccanti dukkhā.
Ime dukkhā upadhinidānā upadhihetukā upadhipaccayā upadhikāraṇā honti pabhavanti sambhavanti jāyanti sañjāyanti nibbattanti pātubhavantīti – upadhinidānā pabhavanti dukkhā.