Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Itivuttakapāḷi >> 4. Catukkanipāto (100-112) >> 8. Bahukārasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Catukkanipāto (100-112) Далее >>

Связанные тексты
Смотреть Закладка

8. Bahukārasuttaṃ Таблица

Смотреть T Закладка

107. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

Смотреть T Закладка

"Bahukārā [bahūpakārā (sī. pī.)], bhikkhave, brāhmaṇagahapatikā tumhākaṃ ye vo [ye te (sabbattha)] paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhepi, bhikkhave, bahukārā brāhmaṇagahapatikānaṃ yaṃ [ye (?)] nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ, bhikkhave, aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā"ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

Смотреть T Закладка

"Sāgārā anagārā ca, ubho aññoññanissitā;

Смотреть T Закладка

Ārādhayanti saddhammaṃ, yogakkhemaṃ anuttaraṃ.

Смотреть T Закладка

"Sāgāresu ca cīvaraṃ, paccayaṃ sayanāsanaṃ;

Смотреть T Закладка

Anagārā paṭicchanti, parissayavinodanaṃ.

Смотреть T Закладка

"Sugataṃ [puggalaṃ (sī. ka.)] pana nissāya, gahaṭṭhā gharamesino;

Смотреть T Закладка

Saddahānā arahataṃ, ariyapaññāya jhāyino.

Смотреть T Закладка

"Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;

Смотреть T Закладка

Nandino devalokasmiṃ, modanti kāmakāmino"ti.

Смотреть T Закладка

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

Метки: дарение  монашество 
<< Назад 4. Catukkanipāto (100-112) Далее >>