Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Itivuttakapāḷi >> 2. Dukanipāto (28-49) >> 2. Dutiyavaggo (38-49) >> 12. Diṭṭhigatasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Dutiyavaggo (38-49)

Связанные тексты
Смотреть Закладка

12. Diṭṭhigatasuttaṃ Таблица

Смотреть T Закладка

49. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

Смотреть T Закладка

"Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke; cakkhumanto ca passanti.

Смотреть T Закладка

"Kathañca, bhikkhave, olīyanti eke? Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.

Смотреть T Закладка

"Kathañca, bhikkhave, atidhāvanti eke? Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti – yato kira, bho, ayaṃ attā [satto (sī. ka.)] kāyassa bhedā paraṃ maraṇā ucchijjati vinassati na hoti paraṃ maraṇā; etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti. Evaṃ kho, bhikkhave, atidhāvanti eke.

Смотреть T Закладка

"Kathañca, bhikkhave, cakkhumanto passanti? Idha bhikkhu bhūtaṃ bhūtato passati; bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto passantī"ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

Смотреть T Закладка

"Ye [yo (syā. ka.)] bhūtaṃ bhūtato disvā, bhūtassa ca atikkamaṃ;

Смотреть T Закладка

Yathābhūte vimuccanti, bhavataṇhā parikkhayā.

Смотреть T Закладка

"Sa ve [sace (ka. sī. syā. pī.)] bhūtapariñño, so vītataṇho bhavābhave;

Смотреть T Закладка

Bhūtassa vibhavā bhikkhu, nāgacchati punabbhava"nti.

Смотреть T Закладка

Ayampi attho vutto bhagavatā, iti me sutanti. Dvādasamaṃ.

Смотреть Закладка

Dutiyo vaggo niṭṭhito.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Dve indriyā dve tapanīyā, sīlena apare duve;

Смотреть Закладка

Anottāpī kuhanā dve ca, saṃvejanīyena te dasa.

Смотреть Закладка

Vitakkā desanā vijjā, paññā dhammena pañcamaṃ;

Смотреть Закладка

Ajātaṃ dhātusallānaṃ, sikkhā jāgariyena ca;

Смотреть Закладка

Apāyadiṭṭhiyā ceva [yeva (sī. syā.)], bāvīsati pakāsitāti.

Смотреть T Закладка

Dukanipāto niṭṭhito.

Метки: воззрения 
<< Назад 2. Dutiyavaggo (38-49)