Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Itivuttakapāḷi >> 2. Dukanipāto (28-49) >> 2. Dutiyavaggo (38-49) >> 7. Nibbānadhātusuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Dutiyavaggo (38-49) Далее >>

Связанные тексты
Смотреть Закладка

7. Nibbānadhātusuttaṃ Таблица

Смотреть T Закладка

44. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

Смотреть T Закладка

"Dvemā, bhikkhave, nibbānadhātuyo. Katame dve? Saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātu.

Смотреть T Закладка

"Katamā ca, bhikkhave, saupādisesā nibbānadhātu? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Tassa tiṭṭhanteva pañcindriyāni yesaṃ avighātattā [avigatattā (sī. aṭṭha.)] manāpāmanāpaṃ paccanubhoti, sukhadukkhaṃ paṭisaṃvedeti. Tassa yo rāgakkhayo, dosakkhayo, mohakkhayo – ayaṃ vuccati, bhikkhave, saupādisesā nibbānadhātu.

Смотреть T Закладка

"Katamā ca, bhikkhave, anupādisesā nibbānadhātu? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Tassa idheva, bhikkhave, sabbavedayitāni anabhinanditāni sīti bhavissanti [sītībhavissanti (?)]. Ayaṃ vuccati, bhikkhave, anupādisesā nibbānadhātu. Imā kho, bhikkhave, dve nibbānadhātuyo"ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

Смотреть T Закладка

"Duve imā cakkhumatā pakāsitā, nibbānadhātū anissitena tādinā;

Смотреть T Закладка

Ekā hi dhātu idha diṭṭhadhammikā, saupādisesā bhavanettisaṅkhayā;

Смотреть T Закладка

Anupādisesā pana samparāyikā, yamhi nirujjhanti bhavāni sabbaso.

Смотреть T Закладка

"Ye etadaññāya padaṃ asaṅkhataṃ, vimuttacittā bhavanettisaṅkhayā;

Смотреть T Закладка

Te dhammasārādhigamā khaye ratā, pahaṃsu te sabbabhavāni tādino"ti.

Смотреть T Закладка

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

Метки: элемент  ниббана 
<< Назад 2. Dutiyavaggo (38-49) Далее >>