Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Itivuttakapāḷi >> 1. Ekakanipāto (1-27) >> 3. Tatiyavaggo (21-27) >> 7. Mettābhāvanāsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Tatiyavaggo (21-27)

Связанные тексты
Смотреть Закладка

7. Mettābhāvanāsuttaṃ Таблица

Смотреть T Закладка

27. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

Смотреть T Закладка

"Yāni kānici, bhikkhave, opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā sabbā tā candiyā pabhāya kalaṃ nāgghanti soḷasiṃ, candapabhāyeva tā adhiggahetvā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve [nabhe (sī.)] ādicco nabhaṃ abbhussakkamāno [abbhuggamamāno (ka. aṭṭha.)] sabbaṃ ākāsagataṃ [ākāsaṃ (syā.)] tamagataṃ abhivihacca [abhihacca (syā.)] bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā"ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

Смотреть T Закладка

"Yo ca mettaṃ bhāvayati, appamāṇaṃ paṭissato;

Смотреть T Закладка

Tanū [tanu (sī.)] saṃyojanā honti, passato upadhikkhayaṃ.

Смотреть T Закладка

"Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalo tena hoti;

Смотреть T Закладка

Sabbe ca pāṇe manasānukampaṃ, pahūtamariyo pakaroti puññaṃ.

Смотреть T Закладка

"Ye [yo (sī.)] sattasaṇḍaṃ pathaviṃ vijitvā, rājisayo [rājīsayo (sī.)] yajamānānupariyagā;

Смотреть T Закладка

Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.

Смотреть T Закладка

"Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ;

Смотреть T Закладка

Candappabhā tāragaṇāva sabbe.

Смотреть T Закладка

"Yo na hanti na ghāteti, na jināti na jāpaye;

Смотреть T Закладка

Mettaṃso sabbabhūtesu, veraṃ tassa na kenacī"ti.

Смотреть T Закладка

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

Смотреть Закладка

Tatiyo vaggo niṭṭhito.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Cittaṃ mettaṃ [jhāyī (sī. syā.), jhāyi (pī. ka.)] ubho atthe, puñjaṃ vepullapabbataṃ;

Смотреть Закладка

Sampajānamusāvādo, dānañca mettabhāvanā [mettabhāvañca (sī. syā. pī.), mettavācañca (ka.)].

Смотреть Закладка

Sattimāni ca [sattimānidha (sī. ka.)] suttāni, purimāni ca vīsati;

Смотреть Закладка

Ekadhammesu suttantā, sattavīsatisaṅgahāti.

Смотреть T Закладка

Ekakanipāto niṭṭhito.

Метки: дружелюбие 
<< Назад 3. Tatiyavaggo (21-27)