Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Itivuttakapāḷi >> 1. Ekakanipāto (1-27) >> 3. Tatiyavaggo (21-27) >> 6. Dānasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Tatiyavaggo (21-27) Далее >>

Связанные тексты
Смотреть Закладка

6. Dānasuttaṃ Таблица

Смотреть T Закладка

26. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

Смотреть T Закладка

"Evañce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī"ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

Смотреть T Закладка

"Evaṃ ce sattā jāneyyuṃ, yathāvuttaṃ mahesinā;

Смотреть T Закладка

Vipākaṃ saṃvibhāgassa, yathā hoti mahapphalaṃ.

Смотреть T Закладка

"Vineyya maccheramalaṃ, vippasannena cetasā;

Смотреть T Закладка

Dajjuṃ kālena ariyesu, yattha dinnaṃ mahapphalaṃ.

Смотреть T Закладка

"Annañca datvā [datvāna (syā.)] bahuno, dakkhiṇeyyesu dakkhiṇaṃ;

Смотреть T Закладка

Ito cutā manussattā, saggaṃ gacchanti dāyakā.

Смотреть T Закладка

"Te ca saggagatā [saggaṃ gatā (sī. pī. ka.)] tattha, modanti kāmakāmino;

Смотреть T Закладка

Vipākaṃ saṃvibhāgassa, anubhonti amaccharā"ti.

Смотреть T Закладка

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

Метки: дарение 
<< Назад 3. Tatiyavaggo (21-27) Далее >>