Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Itivuttakapāḷi >> 1. Ekakanipāto (1-27) >> 3. Tatiyavaggo (21-27) >> 2. Mettasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Tatiyavaggo (21-27) Далее >>

Связанные тексты
Смотреть Закладка

2. Mettasuttaṃ Таблица

Смотреть T Закладка

22. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

Смотреть T Закладка

"Mā, bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ, bhikkhave, adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni [puññānanti, (a. ni. 7.62)]. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamāne sudaṃ, bhikkhave, kappe ābhassarūpago homi; vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi.

Смотреть T Закладка

"Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ko pana vādo padesarajjassa!

Смотреть T Закладка

"Tassa mayhaṃ, bhikkhave, etadahosi – 'kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo'ti? Tassa mayhaṃ, bhikkhave, etadahosi – 'tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti, seyyathidaṃ [seyyathīdaṃ (sī. syā. kaṃ. pī.)] – dānassa, damassa, saññamassā"'ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

Смотреть T Закладка

"Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;

Смотреть T Закладка

Dānañca samacariyañca, mettacittañca bhāvaye.

Смотреть T Закладка

"Ete dhamme bhāvayitvā, tayo sukhasamuddaye [sukhasamudraye (sī. aṭṭha.)] ;

Смотреть T Закладка

Abyāpajjhaṃ [abyāpajjaṃ (syā. ka.), abyābajjhaṃ (?)] sukhaṃ lokaṃ, paṇḍito upapajjatī"ti.

Смотреть T Закладка

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

Метки: дружелюбие 
<< Назад 3. Tatiyavaggo (21-27) Далее >>