Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 9. Navakanipātapāḷi >> 2. Sīhanādavaggo (11-20) >> 10. Velāmasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Sīhanādavaggo (11-20) Далее >>

Связанные тексты
Смотреть Закладка

10. Velāmasuttaṃ Таблица

Смотреть T Закладка

20. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

Смотреть T Закладка

"Api nu te, gahapati, kule dānaṃ dīyatī"ti? "Dīyati me, bhante, kule dānaṃ; tañca kho lūkhaṃ kaṇājakaṃ biḷaṅgadutiya"nti. "Lūkhañcepi [lūkhaṃ vāpi (syā.), lūkhañcāpi (ka.)], gahapati, dānaṃ deti paṇītaṃ vā; tañca asakkaccaṃ deti, acittīkatvā [acittiṃ katvā (ka.), apacittiṃ katvā (syā.), acittikatvā (pī.)] deti, asahatthā deti, apaviddhaṃ [apaviṭṭhaṃ (syā.)] deti, anāgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṃ namati, na uḷārāya vatthabhogāya cittaṃ namati, na uḷārāya yānabhogāya cittaṃ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti. Taṃ kissa hetu? Evañhetaṃ [evañcetaṃ (syā. ka.)], gahapati, hoti asakkaccaṃ katānaṃ kammānaṃ vipāko".

Смотреть T Закладка

"Lūkhañcepi, gahapati, dānaṃ deti paṇītaṃ vā; tañca sakkaccaṃ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṃ namati, uḷārāya vatthabhogāya cittaṃ namati, uḷārāya yānabhogāya cittaṃ namati, uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti. Taṃ kissa hetu? Evañhetaṃ, gahapati, hoti sakkaccaṃ katānaṃ kammānaṃ vipāko.

Смотреть T Закладка

"Bhūtapubbaṃ, gahapati, velāmo nāma brāhmaṇo ahosi. So evarūpaṃ dānaṃ adāsi mahādānaṃ. Caturāsīti suvaṇṇapātisahassāni adāsi rūpiyapūrāni, caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaṃsapātisahassāni adāsi hiraññapūrāni, caturāsīti hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni [hemajālasañchannāni (sī. pī.)], caturāsīti rathasahassāni adāsi sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni, caturāsīti dhenusahassāni adāsi dukūlasandhanāni [dukūlasandassanāni (sī.), dukūlasaṇṭhanāni (syā.), dukūlasanthanāni (pī.), duhasandanāni (dī. ni. 2.263), dukūlasandanāni (tattha pāṭhantaraṃ)] kaṃsūpadhāraṇāni, caturāsīti kaññāsahassāni adāsi āmuttamaṇikuṇḍalāyo [āmukkamaṇikuṇḍalāyo (?)], caturāsīti pallaṅkasahassāni adāsi gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ kappāsikasukhumānaṃ, ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa, najjo maññe vissandanti [vissandati (sī. pī.)].

Смотреть T Закладка

"Siyā kho pana te, gahapati, evamassa – 'añño nūna tena samayena velāmo brāhmaṇo ahosi, so [yo (?)] taṃ dānaṃ adāsi mahādāna'nti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena velāmo brāhmaṇo ahosiṃ. Ahaṃ taṃ dānaṃ adāsiṃ mahādānaṃ. Tasmiṃ kho pana, gahapati, dāne na koci dakkhiṇeyyo ahosi, na taṃ koci dakkhiṇaṃ visodheti.

Смотреть T Закладка

"Yaṃ, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Смотреть T Закладка

( ) [(yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ) (sī. pī.)] "Yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Смотреть T Закладка

( ) [(yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ) (sī. pī.)] "Yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya - pe - yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya… yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya … yo ca sataṃ paccekabuddhānaṃ bhojeyya, yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya… yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya… yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya… yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya… yo ca pasannacitto sikkhāpadāni samādiyeyya – pāṇātipātā veramaṇiṃ, adinnādānā veramaṇiṃ, kāmesumicchācārā veramaṇiṃ, musāvādā veramaṇiṃ, surāmerayamajjapamādaṭṭhānā veramaṇiṃ, yo ca antamaso gandhohanamattampi [gandhūhanamattampi (sī.), gaddūhanamattampi (syā. pī.) ma. ni. 3.211] mettacittaṃ bhāveyya, ( ) [(yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya) (ka.)] idaṃ tato mahapphalataraṃ.

Смотреть T Закладка

"Yañca, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya… yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya… yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya… yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya… yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya… yo ca sataṃ paccekabuddhānaṃ bhojeyya, yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya… yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya… yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, yo ca pasannacitto sikkhāpadāni samādiyeyya – pāṇātipātā veramaṇiṃ… surāmerayamajjapamādaṭṭhānā veramaṇiṃ, yo ca antamaso gandhohanamattampi mettacittaṃ bhāveyya, yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya, idaṃ tato mahapphalatara"nti. Dasamaṃ.

Смотреть Закладка

Sīhanādavaggo dutiyo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Nādo saupādiseso ca, koṭṭhikena samiddhinā;

Смотреть Закладка

Gaṇḍasaññā kulaṃ mettā, devatā velāmena cāti.

Метки: дарение  благие поступки и их сила 
<< Назад 2. Sīhanādavaggo (11-20) Далее >>