Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 8. Aṭṭhakādinipātapāḷi >> (6) 1. Gotamīvaggo (51-60) >> 4. Dīghajāṇusuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (6) 1. Gotamīvaggo (51-60) Далее >>

Связанные тексты
Смотреть Закладка

4. Dīghajāṇusuttaṃ Таблица

Смотреть T Закладка

54. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca – "mayaṃ, bhante, gihī kāmabhogino [kāmabhogī (sī. syā. pī.)] puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādayāma. Tesaṃ no, bhante, bhagavā amhākaṃ tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā"ti.

Смотреть T Закладка

"Cattārome, byagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā [samajīvikatā (sī.) a. ni. 8.75]. Katamā ca, byagghapajja, uṭṭhānasampadā? Idha, byagghapajja, kulaputto yena kammaṭṭhānena jīvikaṃ [jīvitaṃ (ka.)] kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena [issatthena (sī. syā. pī.)], yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, byagghapajja, uṭṭhānasampadā.

Смотреть T Закладка

"Katamā ca, byagghapajja, ārakkhasampadā? Idha, byagghapajja, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – 'kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu'nti! Ayaṃ vuccati, byagghapajja, ārakkhasampadā.

Смотреть T Закладка

"Katamā ca, byagghapajja, kalyāṇamittatā? Idha, byagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, byagghapajja, kalyāṇamittatā.

Смотреть T Закладка

"Katamā ca, byagghapajja, samajīvitā? Idha, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ [samajīvikaṃ (syā.), samajīvitaṃ (ka.)] kappeti nāccogāḷhaṃ nātihīnaṃ – 'evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī'ti. Seyyathāpi, byagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – 'ettakena vā onataṃ [oṇataṃ (ka.)], ettakena vā unnata'nti [uṇṇatanti (ka.)] ; evamevaṃ kho, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 'evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī'ti. Sacāyaṃ, byagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – 'udumbarakhādīvāyaṃ [udumbarakhādikaṃ vāyaṃ (sī. pī.), udumbarakhādakaṃ cāyaṃ (syā.)] kulaputto bhoge khādatī'ti. Sace panāyaṃ, byagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – 'ajeṭṭhamaraṇaṃvāyaṃ [ajaddhumārikaṃ vāyaṃ (sī. pī.), addhamārakaṃ cāyaṃ (syā.), ettha jaddhūti asanaṃ = bhattabhuñjanaṃ, tasmā ajaddhumārikanti anasanamaraṇanti vuttaṃ hoti. ma. ni. 1.379 adholipiyā "ajaddhuka"nti padaṃ dassitaṃ] kulaputto marissatī'ti. Yato ca khoyaṃ, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 'evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī'ti. Ayaṃ vuccati, byagghapajja, samajīvitā.

Смотреть T Закладка

"Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

Смотреть T Закладка

"Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ime kho, byagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

Смотреть T Закладка

"Cattārome, byagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca, byagghapajja, saddhāsampadā? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavā'ti. Ayaṃ vuccati, byagghapajja, saddhāsampadā.

Смотреть T Закладка

"Katamā ca, byagghapajja, sīlasampadā? Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti - pe - surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, byagghapajja, sīlasampadā.

Смотреть T Закладка

"Katamā ca, byagghapajja, cāgasampadā? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, byagghapajja, cāgasampadā.

Смотреть T Закладка

"Katamā ca, byagghapajja, paññāsampadā? Idha, byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, byagghapajja, paññāsampadā. Ime kho, byagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā"ti.

Смотреть T Закладка

"Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Смотреть T Закладка

Samaṃ kappeti jīvikaṃ [jīvitaṃ (ka.)], sambhataṃ anurakkhati.

Смотреть T Закладка

"Saddho sīlena sampanno, vadaññū vītamaccharo;

Смотреть T Закладка

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

Смотреть T Закладка

"Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Смотреть T Закладка

Akkhātā saccanāmena, ubhayattha sukhāvahā.

Смотреть T Закладка

"Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Смотреть T Закладка

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī"ti. catutthaṃ;

Метки: нравственность  мирской последователь 
<< Назад (6) 1. Gotamīvaggo (51-60) Далее >>