Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 8. Aṭṭhakādinipātapāḷi >> 4. Dānavaggo (31-40) >> 5. Dānūpapattisuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Dānavaggo (31-40) Далее >>

Связанные тексты
Смотреть Закладка

5. Dānūpapattisuttaṃ Таблица

Смотреть T Закладка

35. [dī. ni. 3.337] "Aṭṭhimā, bhikkhave, dānūpapattiyo. Katamā aṭṭha? Idha, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)]. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjeyya'nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ [hīnedhimuttaṃ (syā. pī.) vimuttanti adhimuttaṃ, vimuttanti vā vissaṭṭhaṃ (ṭīkāsaṃvaṇṇanā)], uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.

Смотреть T Закладка

"Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – 'cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)] devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.

Смотреть T Закладка

"Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – tāvatiṃsā devā - pe - yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.

Смотреть T Закладка

"Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – 'brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa; vītarāgassa, no sarāgassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi vītarāgattā. Imā kho, bhikkhave, aṭṭha dānūpapattiyo"ti. Pañcamaṃ.

Метки: дарение  перерождение 
<< Назад 4. Dānavaggo (31-40) Далее >>