Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 7. Sattakanipātapāḷi >> 6. Abyākatavaggo (54-64) >> 10. Bhariyāsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Abyākatavaggo (54-64) Далее >>

Связанные тексты
Смотреть Закладка

10. Bhariyāsuttaṃ Таблица

Смотреть T Закладка

63. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

Смотреть T Закладка

"Kiṃ nu te, gahapati, nivesane manussā uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope"ti? "Ayaṃ, bhante, sujātā gharasuṇhā aḍḍhakulā ānītā. Sā neva sassuṃ ādiyati, na sasuraṃ ādiyati, na sāmikaṃ ādiyati, bhagavantampi na sakkaroti na garuṃ karoti na māneti na pūjetī"ti.

Смотреть T Закладка

Atha kho bhagavā sujātaṃ gharasuṇhaṃ āmantesi – "ehi, sujāte"ti! "Evaṃ, bhante"ti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sujātaṃ gharasuṇhaṃ bhagavā etadavoca –

Смотреть T Закладка

"Satta kho imā, sujāte, purisassa bhariyāyo. Katamā satta? Vadhakasamā, corīsamā, ayyasamā, mātāsamā, bhaginīsamā, sakhīsamā, dāsīsamā. Imā kho, sujāte, satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamā"ti? "Na kho ahaṃ [nāhaṃ (syā.)], bhante, imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathāhaṃ imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ jāneyya"nti. "Tena hi, sujāte, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti. "Evaṃ, bhante"ti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca –

Смотреть T Закладка

"Paduṭṭhacittā ahitānukampinī,

Смотреть T Закладка

Aññesu rattā atimaññate patiṃ;

Смотреть T Закладка

Dhanena kītassa vadhāya ussukā,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;

Смотреть T Закладка

'Vadhā ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Yaṃ itthiyā vindati sāmiko dhanaṃ,

Смотреть T Закладка

Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ;

Смотреть T Закладка

Appampi tassa apahātumicchati,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;

Смотреть T Закладка

'Corī ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Akammakāmā alasā mahagghasā,

Смотреть T Закладка

Pharusā ca caṇḍī duruttavādinī;

Смотреть T Закладка

Uṭṭhāyakānaṃ abhibhuyya vattati,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;

Смотреть T Закладка

'Ayyā ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Yā sabbadā hoti hitānukampinī,

Смотреть T Закладка

Mātāva puttaṃ anurakkhate patiṃ;

Смотреть T Закладка

Tato dhanaṃ sambhatamassa rakkhati,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;

Смотреть T Закладка

'Mātā ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Yathāpi jeṭṭhā bhaginī kaniṭṭhakā [kaṇiṭṭhā (sī.), kaniṭṭhā (syā.)],

Смотреть T Закладка

Sagāravā hoti sakamhi sāmike;

Смотреть T Закладка

Hirīmanā bhattuvasānuvattinī,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;'Bhaginī ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Yācīdha disvāna patiṃ pamodati,

Смотреть T Закладка

Sakhī sakhāraṃva cirassamāgataṃ;

Смотреть T Закладка

Koleyyakā sīlavatī patibbatā,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;

Смотреть T Закладка

'Sakhī ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Akkuddhasantā vadhadaṇḍatajjitā,

Смотреть T Закладка

Aduṭṭhacittā patino titikkhati;

Смотреть T Закладка

Akkodhanā bhattuvasānuvattinī,

Смотреть T Закладка

Yā evarūpā purisassa bhariyā;

Смотреть T Закладка

'Dāsī ca bhariyā'ti ca sā pavuccati.

Смотреть T Закладка

"Yācīdha bhariyā vadhakāti vuccati,

Смотреть T Закладка

'Corī ca ayyā'ti ca yā pavuccati;

Смотреть T Закладка

Dussīlarūpā pharusā anādarā,

Смотреть T Закладка

Kāyassa bhedā nirayaṃ vajanti tā.

Смотреть T Закладка

"Yācīdha mātā bhaginī sakhīti ca,

Смотреть T Закладка

'Dāsī ca bhariyā'ti ca sā pavuccati;

Смотреть T Закладка

Sīle ṭhitattā cirarattasaṃvutā,

Смотреть T Закладка

Kāyassa bhedā sugatiṃ vajanti tā"ti.

Смотреть T Закладка

"Imā kho, sujāte, satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamā"ti? "Ajjatagge maṃ, bhante, bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretū"ti. Dasamaṃ.

Метки: семья  нравственность 
<< Назад 6. Abyākatavaggo (54-64) Далее >>