Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 5. Pañcakanipātapāḷi >> (15) 5. Tikaṇḍakīvaggo (141-150) >> 8. Sappurisadānasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (15) 5. Tikaṇḍakīvaggo (141-150) Далее >>

Связанные тексты
Смотреть Закладка

8. Sappurisadānasuttaṃ Таблица

Смотреть T Закладка

148. "Pañcimāni, bhikkhave, sappurisadānāni. Katamāni pañca? Saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anuggahitacitto [anaggahitacitto (sī.)] dānaṃ deti, attānañca parañca anupahacca dānaṃ deti.

Смотреть T Закладка

"Saddhāya kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo, abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.

Смотреть T Закладка

"Sakkaccaṃ kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti [kammakārāti (ka.)] vā, tepi sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti.

Смотреть T Закладка

"Kālena kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; kālāgatā cassa atthā pacurā honti.

Смотреть T Закладка

"Anuggahitacitto kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati.

Смотреть T Закладка

"Attānañca parañca anupahacca kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; na cassa kutoci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā [appiyato vā dāyādato vā (sī. syā. kaṃ. pī.), appiyadāyādato vā (ka.)]. Imāni kho, bhikkhave, pañca sappurisadānānī"ti. Aṭṭhamaṃ.

Метки: дарение 
<< Назад (15) 5. Tikaṇḍakīvaggo (141-150) Далее >>