Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (17) 2. Paṭipadāvaggo (161-170) >> 10. Yuganaddhasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (17) 2. Paṭipadāvaggo (161-170) Далее >>

Связанные тексты
Смотреть Закладка

10. Yuganaddhasuttaṃ Таблица

Смотреть T Закладка

170. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi – "āvuso bhikkhave"ti. "Āvuso"ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

Смотреть T Закладка

"Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ [arahattappattaṃ (ka.) paṭi. ma. 2.1 paṭisambhidāmaggepi] byākaroti, sabbo so catūhi maggehi, etesaṃ vā aññatarena.

Смотреть T Закладка

"Katamehi catūhi? Idha, āvuso, bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

Смотреть T Закладка

"Puna caparaṃ, āvuso, bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

Смотреть T Закладка

"Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

Смотреть T Закладка

"Puna caparaṃ, āvuso, bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. Hoti so, āvuso, samayo yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti.

Смотреть T Закладка

"Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti, sabbo so imehi catūhi maggehi, etesaṃ vā aññatarenā"ti. Dasamaṃ.

Смотреть Закладка

Paṭipadāvaggo dutiyo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Saṃkhittaṃ vitthārāsubhaṃ, dve khamā ubhayena ca;

Смотреть Закладка

Moggallāno sāriputto, sasaṅkhāraṃ yuganaddhena cāti.

Метки: медитация 
<< Назад (17) 2. Paṭipadāvaggo (161-170) Далее >>