Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (15) 5. Ābhāvaggo (141-150)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Catukkanipātapāḷi Далее >>
Смотреть Закладка

(15) 5. Ābhāvaggo (141-150)

Смотреть Закладка

1. Ābhāsuttaṃ Таблица

Смотреть T Закладка

141. "Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, paññābhā – imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ [catassannaṃ (syā. kaṃ.) saddanītipadamālā passitabbā] ābhānaṃ yadidaṃ paññābhā"ti. Paṭhamaṃ.

Смотреть Закладка

2. Pabhāsuttaṃ Таблица

Смотреть T Закладка

142. "Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā, sūriyappabhā, aggippabhā, paññāpabhā – imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ paññāpabhā"ti. Dutiyaṃ.

Смотреть Закладка

3. Ālokasuttaṃ Таблица

Смотреть T Закладка

143. "Cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, paññāloko – ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko"ti. Tatiyaṃ.

Смотреть Закладка

4. Obhāsasuttaṃ Таблица

Смотреть T Закладка

144. "Cattārome, bhikkhave, obhāsā. Katame cattāro? Candobhāso, sūriyobhāso, aggobhāso, paññobhāso – ime kho, bhikkhave, cattāro obhāsā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāso"ti. Catutthaṃ.

Смотреть Закладка

5. Pajjotasuttaṃ Таблица

Смотреть T Закладка

145. "Cattārome, bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto – ime kho, bhikkhave, cattāro pajjotā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjoto"ti. Pañcamaṃ.

Смотреть Закладка

6. Paṭhamakālasuttaṃ Таблица

Смотреть T Закладка

146. "Cattārome, bhikkhave, kālā. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā [kālena samatho (sī. syā. kaṃ. pī.)], kālena vipassanā – ime kho, bhikkhave, cattāro kālā"ti. Chaṭṭhaṃ.

Смотреть Закладка

7. Dutiyakālasuttaṃ Таблица

Смотреть T Закладка

147. "Cattārome, bhikkhave, kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā – ime kho, bhikkhave, cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti; pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti; kusobbhā paripūrā mahāsobbhe paripūrenti; mahāsobbhā paripūrā kunnadiyo paripūrenti; kunnadiyo paripūrā mahānadiyo paripūrenti; mahānadiyo paripūrā samuddaṃ [samuddaṃ sāgaraṃ (sī. pī. ka.), samuddasāgaraṃ (syā. kaṃ.)] paripūrenti. Evamevaṃ kho, bhikkhave, ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentī"ti. Sattamaṃ.

Смотреть Закладка

8. Duccaritasuttaṃ Таблица

Смотреть T Закладка

148. "Cattārimāni, bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritānī"ti. Aṭṭhamaṃ.

Смотреть Закладка

9. Sucaritasuttaṃ Таблица

Смотреть T Закладка

149. "Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantabhāsā – imāni kho, bhikkhave, cattāri vacīsucaritānī"ti. Navamaṃ.

Смотреть Закладка

10. Sārasuttaṃ Таблица

Смотреть T Закладка

150. "Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro – ime kho, bhikkhave, cattāro sārā"ti. Dasamaṃ.

Смотреть Закладка

Ābhāvaggo pañcamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Ābhā pabhā ca ālokā, obhāsā ceva pajjotā;

Смотреть Закладка

Dve kālā caritā dve ca, honti sārena te dasāti.

Смотреть Закладка

Tatiyapaṇṇāsakaṃ samattaṃ.

<< Назад 4. Catukkanipātapāḷi Далее >>