Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (10) 5. Asuravaggo (91-100) >> 4. Tatiyasamādhisuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (10) 5. Asuravaggo (91-100) Далее >>

Связанные тексты
Смотреть Закладка

4. Tatiyasamādhisuttaṃ Таблица

Смотреть T Закладка

94. "Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.

Смотреть T Закладка

"Tatra, bhikkhave, yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo – 'kathaṃ nu kho, āvuso, saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā' [passitabbā (ka.)] ti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – 'evaṃ kho, āvuso, saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbā'ti. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.

Смотреть T Закладка

"Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa so upasaṅkamitvā evamassa vacanīyo – 'kathaṃ nu kho, āvuso, cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ ? Kathaṃ cittaṃ ekodi kātabbaṃ? Kathaṃ cittaṃ samādahātabba'nti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – 'evaṃ kho, āvuso, cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodi kātabbaṃ [ekodi kattabbaṃ (pī.)], evaṃ cittaṃ samādahātabba'nti. So aparena samaye lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.

Смотреть T Закладка

"Tatra, bhikkhave, yvāyaṃ puggalo na ceva lābhī ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo – 'kathaṃ nu kho, āvuso, cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodi kātabbaṃ? Kathaṃ cittaṃ samādahātabbaṃ? Kathaṃ saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā'ti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – 'evaṃ kho, āvuso, cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodi kātabbaṃ, evaṃ cittaṃ samādahātabbaṃ, evaṃ saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbā'ti. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.

Смотреть T Закладка

"Tatra, bhikkhave, yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesu ceva kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti. Catutthaṃ.

Метки: медитация 
<< Назад (10) 5. Asuravaggo (91-100) Далее >>