Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (7) 2. Pattakammavaggo (61-70) >> 3. Brahmasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (7) 2. Pattakammavaggo (61-70) Далее >>

Связанные тексты
Смотреть Закладка

3. Brahmasuttaṃ Таблица

Смотреть T Закладка

63. "Sabrahmakāni, bhikkhave [itivu. 106], tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni [sapubbadevāni (syā. kaṃ.)], bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.

Смотреть T Закладка

"Brahmāti, bhikkhave, mātāpitūnaṃ [mātāpitunnaṃ (sī. pī.)] etaṃ adhivacanaṃ. Pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbadevatāti [pubbadevāti (sī. syā. kaṃ.)], bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro, puttānaṃ āpādakā posakā imassa lokassa dassetāro"ti.

Смотреть T Закладка

"Brahmāti mātāpitaro, pubbācariyāti vuccare;

Смотреть T Закладка

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

Смотреть T Закладка

"Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Смотреть T Закладка

Annena atha pānena, vatthena sayanena ca;

Смотреть T Закладка

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

Смотреть T Закладка

"Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Смотреть T Закладка

Idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti. tatiyaṃ;

Метки: семья  родители  сыновний долг 
<< Назад (7) 2. Pattakammavaggo (61-70) Далее >>