Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (6) 1. Puññābhisandavaggo (51-60) >> 5. Paṭhamasamajīvīsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (6) 1. Puññābhisandavaggo (51-60) Далее >>

Связанные тексты
Смотреть Закладка

5. Paṭhamasamajīvīsuttaṃ Таблица

Смотреть T Закладка

55. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane [bhesakalāvane (sī. pī. ka.)] migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –

Смотреть T Закладка

"Yato me, bhante, nakulamātā gahapatānī daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu"nti. Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca – "yatohaṃ, bhante, nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu"nti.

Смотреть T Закладка

"Ākaṅkheyyuṃ ce, gahapatayo, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova [ubho ca (sī. pī.)] assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantī"ti [passissantīti (ka.)].

Смотреть T Закладка

"Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Смотреть T Закладка

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

Смотреть T Закладка

"Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Смотреть T Закладка

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

Смотреть T Закладка

"Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Смотреть T Закладка

Nandino devalokasmiṃ, modanti kāmakāmino"ti. pañcamaṃ;

Метки: семья  нравственность  Накулапита  Накуламата 
<< Назад (6) 1. Puññābhisandavaggo (51-60) Далее >>