Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (6) 1. Puññābhisandavaggo (51-60) >> 3. Paṭhamasaṃvāsasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (6) 1. Puññābhisandavaggo (51-60) Далее >>

Связанные тексты
Смотреть Закладка

3. Paṭhamasaṃvāsasuttaṃ Таблица

Смотреть T Закладка

53. Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggappaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggappaṭipannā honti. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle ( ) [(paññatte āsane) (pī. ka.)] nisīdi. Addasaṃsu kho gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca –

Смотреть T Закладка

"Cattārome, gahapatayo, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

Смотреть T Закладка

"Kathañca, gahapatayo, chavo chavāya saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo chavāya saddhiṃ saṃvasati.

Смотреть T Закладка

"Kathañca, gahapatayo, chavo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo deviyā saddhiṃ saṃvasati.

Смотреть T Закладка

"Kathañca, gahapatayo, devo chavāya saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī - pe - surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo chavāya saddhiṃ saṃvasati.

Смотреть T Закладка

"Kathañca, gahapatayo, devo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato - pe - sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā - pe - surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo deviyā saddhiṃ saṃvasati. Ime kho, gahapatayo, cattāro saṃvāsā"ti.

Смотреть T Закладка

"Ubho ca honti dussīlā, kadariyā paribhāsakā;

Смотреть T Закладка

Te honti jānipatayo, chavā saṃvāsamāgatā.

Смотреть T Закладка

"Sāmiko hoti dussīlo, kadariyo paribhāsako;

Смотреть T Закладка

Bhariyā sīlavatī hoti, vadaññū vītamaccharā;

Смотреть T Закладка

Sāpi devī saṃvasati, chavena patinā saha.

Смотреть T Закладка

"Sāmiko sīlavā hoti, vadaññū vītamaccharo;

Смотреть T Закладка

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Смотреть T Закладка

Sāpi chavā saṃvasati, devena patinā saha.

Смотреть T Закладка

"Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Смотреть T Закладка

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

Смотреть T Закладка

"Atthāsaṃ pacurā honti, phāsukaṃ [phāsattaṃ (sī.), vāsatthaṃ (pī.)] upajāyati;

Смотреть T Закладка

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

Смотреть T Закладка

"Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Смотреть T Закладка

Nandino devalokasmiṃ, modanti kāmakāmino"ti. tatiyaṃ;

Метки: семья  нравственность 
<< Назад (6) 1. Puññābhisandavaggo (51-60) Далее >>