Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> 4. Cakkavaggo (31-40) >> 4. Aggappasādasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Cakkavaggo (31-40) Далее >>

Связанные тексты
Смотреть Закладка

4. Aggappasādasuttaṃ Таблица

Смотреть T Закладка

34. "Cattārome, bhikkhave, aggappasādā. Katame cattāro? Yāvatā, bhikkhave, sattā apadā vā dvipadā [dipadā (sī. pī.) a. ni. 5.32; itivu. 90] vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

Смотреть T Закладка

"Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

Смотреть T Закладка

"Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye, bhikkhave, virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

Смотреть T Закладка

"Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye, bhikkhave, saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho, bhikkhave, cattāro aggappasādā"ti.

Смотреть T Закладка

"Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;

Смотреть T Закладка

Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.

Смотреть T Закладка

"Agge dhamme pasannānaṃ, virāgūpasame sukhe;

Смотреть T Закладка

Agge saṅghe pasannānaṃ, puññakkhette anuttare.

Смотреть T Закладка

"Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;

Смотреть T Закладка

Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.

Смотреть T Закладка

"Aggassa dātā medhāvī, aggadhammasamāhito;

Смотреть T Закладка

Devabhūto manusso vā, aggappatto pamodatī"ti [itivu. 90]. catutthaṃ;

Метки: три драгоценности 
<< Назад 4. Cakkavaggo (31-40) Далее >>