Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 3. Tikanipātapāḷi >> (11) 1. Sambodhavaggo (104-113) >> 3. Dutiyaassādasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (11) 1. Sambodhavaggo (104-113) Далее >>
Смотреть Закладка

3. Dutiyaassādasuttaṃ Таблица

Смотреть T Закладка

106. "No cedaṃ [no cetaṃ (syā. kaṃ. pī. ka.) saṃ. ni. 3.28 passitabbaṃ], bhikkhave, loke assādo abhavissa, nayidaṃ sattā loke sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi loke assādo, tasmā sattā loke sārajjanti. No cedaṃ, bhikkhave, loke ādīnavo abhavissa, nayidaṃ sattā loke nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi loke ādīnavo, tasmā sattā loke nibbindanti. No cedaṃ, bhikkhave, loke nissaraṇaṃ abhavissa, nayidaṃ sattā lokamhā [loke (ka.)] nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi loke nissaraṇaṃ, tasmā sattā lokamhā nissaranti. Yāvakīvañca, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ [nābbhaññaṃsu (saṃ. ni. 3.28], neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā [vippayuttā (ka.)] vimariyādīkatena [vimariyādikatena (sī. pī. ka.)] cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharantī"ti. Tatiyaṃ.

Метки: постижение  освобождение 
<< Назад (11) 1. Sambodhavaggo (104-113) Далее >>