Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 3. Tikanipātapāḷi >> (11) 1. Sambodhavaggo (104-113) >> 1. Pubbevasambodhasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (11) 1. Sambodhavaggo (104-113) Далее >>

Связанные тексты
Смотреть Закладка

1. Pubbevasambodhasuttaṃ Таблица

Смотреть T Закладка

104. "Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 'ko nu kho loke assādo, ko ādīnavo, kiṃ nissaraṇa'nti? Tassa mayhaṃ, bhikkhave, etadahosi – 'yaṃ kho lokaṃ [loke (sī. syā. kaṃ. pī.)] paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ loke assādo. Yaṃ loko [loke (pī. ka.)] anicco dukkho vipariṇāmadhammo, ayaṃ loke ādīnavo. Yo loke chandarāgavinayo chandarāgappahānaṃ, idaṃ loke nissaraṇa'nti [lokanissaraṇaṃ (aṭṭha.) "loke nissaraṇa"nti padena saṃsanditabbaṃ]. Yāvakīvañcāhaṃ, bhikkhave, evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya 'anuttaraṃ sammāsambodhiṃ abhisambuddho'ti [abhisambuddho (sī. syā. kaṃ. ka.)] paccaññāsiṃ. Yato ca khvāhaṃ [kho ahaṃ (sī. pī.), khohaṃ (syā. kaṃ. ka.)], bhikkhave, evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya 'anuttaraṃ sammāsambodhiṃ abhisambuddho'ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – 'akuppā me vimutti [cetovimutti (sī. pī. ka.)], ayamantimā jāti, natthi dāni punabbhavo"'ti. Paṭhamaṃ.

Метки: освобождение  постижение 
<< Назад (11) 1. Sambodhavaggo (104-113) Далее >>