Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 3. Tikanipātapāḷi >> (7) 2. Mahāvaggo (62-71) >> 5. Kesamuttisuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (7) 2. Mahāvaggo (62-71) Далее >>

Связанные тексты
Смотреть Закладка

5. Kesamuttisuttaṃ Таблица

Смотреть T Закладка

66. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesamuttaṃ [kesaputtaṃ (sī. syā. kaṃ. pī.)] nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesamuttiyā kālāmā – "samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kesamuttaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā - pe - sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"'ti.

Смотреть T Закладка

Atha kho kesamuttiyā kālāmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te kesamuttiyā kālāmā bhagavantaṃ etadavocuṃ –

Смотреть T Закладка

"Santi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti. Te sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ [opapakkhiṃ (sī. syā. kaṃ. pī.), omakkhikaṃ (ka.)] karonti. Aparepi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti. Tepi sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ karonti. Tesaṃ no, bhante, amhākaṃ hoteva kaṅkhā hoti vicikicchā – 'ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā"'ti? "Alañhi vo, kālāmā, kaṅkhituṃ alaṃ vicikicchituṃ. Kaṅkhanīyeva pana [kaṅkhanīyeva ca pana (saṃyuttanikāye)] vo ṭhāne vicikicchā uppannā".

Смотреть T Закладка

"Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – 'ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā [samādiṇṇā (ka.)] ahitāya dukkhāya saṃvattantī"'ti, atha tumhe, kālāmā, pajaheyyātha.

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā"ti?

Смотреть T Закладка

"Ahitāya, bhante".

Смотреть T Закладка

"Luddho panāyaṃ, kālāmā, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya [tadatthāya (ka.)] samādapeti, yaṃ sa [yaṃ tassa (ka.) anantarasutte pana "yaṃ' sa" itveva sabbatthapi dissati] hoti dīgharattaṃ ahitāya dukkhāyā"ti.

Смотреть T Закладка

"Evaṃ, bhante".

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā"ti?

Смотреть T Закладка

"Ahitāya, bhante".

Смотреть T Закладка

"Duṭṭho panāyaṃ, kālāmā, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanati [hanti (sī. pī.)], adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā"ti.

Смотреть T Закладка

"Evaṃ, bhante".

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā"ti?

Смотреть T Закладка

"Ahitāya, bhante".

Смотреть T Закладка

"Mūḷho panāyaṃ, kālāmā, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā"ti.

Смотреть T Закладка

"Evaṃ, bhante".

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā"ti?

Смотреть T Закладка

"Akusalā, bhante".

Смотреть T Закладка

"Sāvajjā vā anavajjā vā"ti?

Смотреть T Закладка

"Sāvajjā, bhante".

Смотреть T Закладка

"Viññugarahitā vā viññuppasatthā vā"ti?

Смотреть T Закладка

"Viññugarahitā, bhante".

Смотреть T Закладка

"Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā [kathaṃ vā vo (?)] ettha hotī"ti ?

Смотреть T Закладка

"Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattantīti. Evaṃ no ettha hotī"ti.

Смотреть T Закладка

"Iti kho, kālāmā, yaṃ taṃ avocumhā [avocumha (sī. syā. kaṃ. pī.) a. ni. 4.193] – 'etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe kālāmā attanāva jāneyyātha – 'ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, kālāmā, pajaheyyāthā'ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – 'ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī'ti, atha tumhe, kālāmā, upasampajja vihareyyātha.

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā"ti?

Смотреть T Закладка

"Hitāya, bhante".

Смотреть T Закладка

"Aluddho panāyaṃ, kālāmā, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā"ti.

Смотреть T Закладка

"Evaṃ, bhante".

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, adoso purisassa ajjhattaṃ uppajjamāno uppajjati - pe - amoho purisassa ajjhattaṃ uppajjamāno uppajjati - pe - hitāya sukhāyā"ti.

Смотреть T Закладка

"Evaṃ bhante".

Смотреть T Закладка

"Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā"ti?

Смотреть T Закладка

"Kusalā, bhante".

Смотреть T Закладка

"Sāvajjā vā anavajjā vā"ti?

Смотреть T Закладка

"Anavajjā, bhante".

Смотреть T Закладка

"Viññugarahitā vā viññuppasatthā vā"ti?

Смотреть T Закладка

"Viññuppasatthā, bhante".

Смотреть T Закладка

"Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī"ti?

Смотреть T Закладка

"Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī"ti.

Смотреть T Закладка

"Iti kho, kālāmā, yaṃ taṃ avocumhā – 'etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti, atha tumhe, kālāmā, upasampajja vihareyyāthā'ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Смотреть T Закладка

"Sa kho so [yo kho (ka.)], kālāmā, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato [sato (ka.)] mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā - pe - upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

Смотреть T Закладка

"Sa [sace (ka.)] kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. 'Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī. syā. kaṃ. pī.)] kammānaṃ phalaṃ vipāko, athāhaṃ [ṭhānamahaṃ (sī. pī.), ṭhānametaṃ yenāhaṃ (syā. kaṃ.)] kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī'ti, ayamassa paṭhamo assāso adhigato hoti.

Смотреть T Закладка

"'Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ [idhāhaṃ (sī. syā. kaṃ. pī.)] diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ [sukhaṃ (sī.), sukhī (syā. kaṃ.)] attānaṃ pariharāmī'ti, ayamassa dutiyo assāso adhigato hoti.

Смотреть T Закладка

"'Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ kassaci pāpaṃ cetemi. Akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī'ti, ayamassa tatiyo assāso adhigato hoti.

Смотреть T Закладка

"'Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī'ti, ayamassa catuttho assāso adhigato hoti.

Смотреть T Закладка

"Sa kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontī"ti.

Смотреть T Закладка

"Evametaṃ, bhagavā, evametaṃ, sugata! Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. 'Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī'ti, ayamassa paṭhamo assāso adhigato hoti.

Смотреть T Закладка

"'Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ attānaṃ pariharāmī'ti, ayamassa dutiyo assāso adhigato hoti.

Смотреть T Закладка

"Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ – kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī'ti, ayamassa tatiyo assāso adhigato hoti.

Смотреть T Закладка

"'Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī'ti, ayamassa catuttho assāso adhigato hoti.

Смотреть T Закладка

"Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā honti.

Смотреть T Закладка

"Abhikkantaṃ, bhante - pe - ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no, bhante, bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti. Pañcamaṃ.

<< Назад (7) 2. Mahāvaggo (62-71) Далее >>