Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 12. (56) Saccasaṃyuttaṃ >> 4. Sīsapāvanavaggo (31-40) >> 2. Khadirapattasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Sīsapāvanavaggo (31-40) Далее >>
Смотреть Закладка

2. Khadirapattasuttaṃ Таблица

Смотреть T Закладка

1102. "Yo, bhikkhave, evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī'ti – netaṃ ṭhānaṃ vijjati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, yo evaṃ vadeyya – 'ahaṃ khadirapattānaṃ vā saralapattānaṃ [palāsapattānaṃ (sī. syā. kaṃ. pī.)] vā āmalakapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī'ti – netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca - pe - dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī'ti – netaṃ ṭhānaṃ vijjati.

Смотреть T Закладка

"Yo ca kho, bhikkhave, evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī'ti – ṭhānametaṃ vijjati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, yo evaṃ vadeyya – 'ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī'ti – ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca - pe - dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī'ti – ṭhānametaṃ vijjati.

Смотреть T Закладка

"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti. Dutiyaṃ.

Метки: реальности для благородных 
<< Назад 4. Sīsapāvanavaggo (31-40) Далее >>