Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 12. (56) Saccasaṃyuttaṃ >> 4. Sīsapāvanavaggo (31-40) >> 1. Sīsapāvanasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Sīsapāvanavaggo (31-40) Далее >>
Смотреть Закладка

1. Sīsapāvanasuttaṃ Таблица

Смотреть T Закладка

1101. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati sīsapāvane [siṃsapāvane (sī. pī.)]. Atha kho bhagavā parittāni sīsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi – "taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane"ti? "Appamattakāni, bhante, bhagavatā parittāni sīsapāpaṇṇāni pāṇinā gahitāni; atha kho etāneva bahutarāni yadidaṃ upari sīsapāvane"ti. "Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ? Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ".

Смотреть T Закладка

"Kiñca, bhikkhave, mayā akkhātaṃ? 'Idaṃ dukkha'nti, bhikkhave, mayā akkhātaṃ, 'ayaṃ dukkhasamudayo'ti mayā akkhātaṃ, 'ayaṃ dukkhanirodho'ti mayā akkhātaṃ, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti mayā akkhātaṃ".

Смотреть T Закладка

"Kasmā cetaṃ, bhikkhave, mayā akkhātaṃ? Etañhi, bhikkhave, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā taṃ mayā akkhātaṃ.

Смотреть T Закладка

"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti. Paṭhamaṃ.

Метки: реальности для благородных  знаменитая метафора 
<< Назад 4. Sīsapāvanavaggo (31-40) Далее >>