Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 12. (56) Saccasaṃyuttaṃ >> 3. Koṭigāmavaggo (21-30) >> 5. Āsavakkhayasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Koṭigāmavaggo (21-30) Далее >>
Смотреть Закладка

5. Āsavakkhayasuttaṃ Таблица

Смотреть T Закладка

1095. "Jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato apassato. Kiñca, bhikkhave, jānato passato āsavānaṃ khayo hoti? 'Idaṃ dukkha'nti, bhikkhave, jānato passato āsavānaṃ khayo hoti, 'ayaṃ dukkhasamudayo'ti jānato passato āsavānaṃ khayo hoti, 'ayaṃ dukkhanirodho'ti jānato passato āsavānaṃ khayo hoti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.

Смотреть T Закладка

"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti. Pañcamaṃ.

Метки: реальности для благородных 
<< Назад 3. Koṭigāmavaggo (21-30) Далее >>