Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 12. (56) Saccasaṃyuttaṃ >> 3. Koṭigāmavaggo (21-30) >> 1. Paṭhamakoṭigāmasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Koṭigāmavaggo (21-30) Далее >>

Связанные тексты
Смотреть Закладка

1. Paṭhamakoṭigāmasuttaṃ Таблица

Смотреть T Закладка

1091. Ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme. Tatra kho bhagavā bhikkhū āmantesi – "catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca".

Смотреть T Закладка

"Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa - pe - dukkhanirodhassa ariyasaccassa - pe - dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthidāni punabbhavo"ti.

Смотреть T Закладка

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā;

Смотреть T Закладка

Saṃsitaṃ [saṃsaritaṃ (syā. kaṃ. ka.) dī. ni. 2.155] dīghamaddhānaṃ, tāsu tāsveva jātisu.

Смотреть T Закладка

"Tāni [yāni (syā. kaṃ. pī. ka.)] etāni diṭṭhāni, bhavanetti samūhatā;

Смотреть T Закладка

Ucchinnaṃ mūlaṃ dukkhassa, natthidāni punabbhavo"ti. paṭhamaṃ;

<< Назад 3. Koṭigāmavaggo (21-30) Далее >>