Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 12. (56) Saccasaṃyuttaṃ >> 2. Dhammacakkappavattanavaggo (11-20) >> 10. Tathasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Dhammacakkappavattanavaggo (11-20) Далее >>

Связанные тексты
Смотреть Закладка

10. Tathasuttaṃ Таблица

Смотреть T Закладка

1090. "Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 'Idaṃ dukkha'nti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ ; 'ayaṃ dukkhasamudayo'ti tathametaṃ avitathametaṃ anaññathametaṃ; 'ayaṃ dukkhanirodho'ti tathametaṃ avitathametaṃ anaññathametaṃ; 'ayaṃ dukkhanirodhagāminī paṭipadā'ti tathametaṃ avitathametaṃ anaññathametaṃ – imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni.

Смотреть T Закладка

"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti. Dasamaṃ.

Смотреть Закладка

Dhammacakkappavattanavaggo dutiyo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Dhammacakkaṃ tathāgataṃ, khandhā āyatanena ca;

Смотреть Закладка

Dhāraṇā ca dve avijjā, vijjā saṅkāsanā tathāti.

Метки: реальности для благородных 
<< Назад 2. Dhammacakkappavattanavaggo (11-20) Далее >>