Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 11. (55) Sotāpattisaṃyuttaṃ >> 1. Veḷudvāravaggo (1-10) >> 3. Dīghāvuupāsakasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Veḷudvāravaggo (1-10) Далее >>
Смотреть Закладка

3. Dīghāvuupāsakasuttaṃ Таблица

Смотреть T Закладка

999. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu upāsako pitaraṃ jotikaṃ gahapatiṃ āmantesi – "ehi tvaṃ, gahapati, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda – 'dīghāvu, bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī'ti. Evañca vadehi – 'sādhu kira, bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti. "Evaṃ, tātā"ti kho jotiko gahapati dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jotiko gahapati bhagavantaṃ etadavoca – "dīghāvu, bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandati. Evañca vadeti – 'sādhu kira, bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti. Adhivāsesi bhagavā tuṇhībhāvena.

Смотреть T Закладка

Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṃ upāsakaṃ etadavoca – "kacci te, dīghāvu, khamanīyaṃ, kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo"ti? "Na me, bhante, khamanīyaṃ, na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo"ti. "Tasmātiha te, dīghāvu, evaṃ sikkhitabbaṃ – 'buddhe aveccappasādena samannāgato bhavissāmi – itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Dhamme - pe - saṅghe - pe - ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi - pe - samādhisaṃvattanikehi'. Evañhi te, dīghāvu, sikkhitabba"nti.

Смотреть T Закладка

"Yānimāni, bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā mayi, ahañca tesu dhammesu sandissāmi. Ahañhi, bhante, buddhe aveccappasādena samannāgato – itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavāti. Dhamme - pe - saṅghe - pe - ariyakantehi sīlehi samannāgato akhaṇḍehi - pe - samādhisaṃvattanikehī"ti. "Tasmātiha tvaṃ, dīghāvu, imesu catūsu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttari bhāveyyāsi. Idha tvaṃ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti. Evañhi te, dīghāvu, sikkhitabba"nti.

Смотреть T Закладка

"Yeme, bhante, bhagavatā cha vijjābhāgiyā dhammā desitā, saṃvijjante te dhammā mayi, ahañca tesu dhammesu sandissāmi. Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī. Api ca me, bhante, evaṃ hoti – 'mā hevāyaṃ jotiko gahapati mamaccayena vighātaṃ āpajjī"'ti [āpajjati (ka.)]. "Mā tvaṃ, tāta dīghāvu, evaṃ manasākāsi. Iṅgha tvaṃ, tāta dīghāvu, yadeva te bhagavā āha, tadeva tvaṃ sādhukaṃ manasi karohī"ti.

Смотреть T Закладка

Atha kho bhagavā dīghāvuṃ upāsakaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi. Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "yo so, bhante, dīghāvu nāma upāsako bhagavatā saṃkhittena ovādena ovadito so kālaṅkato. Tassa kā gati, ko abhisamparāyo"ti? "Paṇḍito, bhikkhave, dīghāvu upāsako, paccapādi [ahosi saccavādī (syā. kaṃ. pī. ka.)] dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ [na ca dhammādhikaraṇaṃ (syā. kaṃ. pī. ka.)] vihesesi [viheṭhesi (itipi aññattha)]. Dīghāvu, bhikkhave, upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā"ti. Tatiyaṃ.

Метки: не-возвращающийся  вступивший в поток 
<< Назад 1. Veḷudvāravaggo (1-10) Далее >>