Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 4. (48) Indriyasaṃyuttaṃ >> 2. Mudutaravaggo (11-20) >> 8. Paṭipannasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Mudutaravaggo (11-20) Далее >>
Смотреть Закладка

8. Paṭipannasuttaṃ Таблица

Смотреть T Закладка

488. "Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ - pe - paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sakadāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho, bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ 'bāhiro puthujjanapakkhe ṭhito'ti vadāmī"ti. Aṭṭhamaṃ.

Метки: пять духовных способностей  последователь благородных 
<< Назад 2. Mudutaravaggo (11-20) Далее >>