Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 9. (43) Asaṅkhatasaṃyuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Saḷāyatanavaggapāḷi (35-44) Далее >>
Смотреть Закладка

9. (43) Asaṅkhatasaṃyuttaṃ

Смотреть Закладка

1. Paṭhamavaggo (1-11)

Смотреть Закладка

1. Kāyagatāsatisuttaṃ Таблица

Смотреть T Закладка

366. Sāvatthinidānaṃ. "Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo".

Смотреть T Закладка

"Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha [nijjhāyatha (ka.)], bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī"ti. Paṭhamaṃ.

Смотреть Закладка

2. Samathavipassanāsuttaṃ Таблица

Смотреть T Закладка

367. "Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho ca vipassanā ca. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Dutiyaṃ.

Смотреть Закладка

3. Savitakkasavicārasuttaṃ Таблица

Смотреть T Закладка

368. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Tatiyaṃ.

Смотреть Закладка

4. Suññatasamādhisuttaṃ Таблица

Смотреть T Закладка

369. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi, animitto samādhi, appaṇihito samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Catutthaṃ.

Смотреть Закладка

5. Satipaṭṭhānasuttaṃ Таблица

Смотреть T Закладка

370. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro satipaṭṭhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Pañcamaṃ.

Смотреть Закладка

6. Sammappadhānasuttaṃ Таблица

Смотреть T Закладка

371. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro sammappadhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Chaṭṭhaṃ.

Смотреть Закладка

7. Iddhipādasuttaṃ Таблица

Смотреть T Закладка

372. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro iddhipādā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Sattamaṃ.

Смотреть Закладка

8. Indriyasuttaṃ Таблица

Смотреть T Закладка

373. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañcindriyāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Aṭṭhamaṃ.

Смотреть Закладка

9. Balasuttaṃ Таблица

Смотреть T Закладка

374. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañca balāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Navamaṃ.

Смотреть Закладка

10. Bojjhaṅgasuttaṃ Таблица

Смотреть T Закладка

375. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Satta bojjhaṅgā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -. Dasamaṃ.

Смотреть Закладка

11. Maggaṅgasuttaṃ Таблица

Смотреть T Закладка

376. "Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Ariyo aṭṭhaṅgiko maggo. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī"ti. Ekādasamaṃ.

Смотреть Закладка

Paṭhamo vaggo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Kāyo samatho savitakko, suññato satipaṭṭhānā;

Смотреть Закладка

Sammappadhānā iddhipādā, indriyabalabojjhaṅgā;

Смотреть Закладка

Maggena ekādasamaṃ, tassuddānaṃ pavuccati.

Смотреть Закладка

2. Dutiyavaggo (12-44)

Смотреть Закладка

1. Asaṅkhatasuttaṃ Таблица

Смотреть T Закладка

377. "Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

Смотреть T Закладка

"Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Vipassanā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ - pe - ayaṃ vo amhākaṃ anusāsanīti.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakko savicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko vicāramatto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko avicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Animitto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Appaṇihito samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu citte cittānupassī - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satibalaṃ bhāveti - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti - pe - ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti - pe - vīriyasambojjhaṅgaṃ bhāveti - pe - pītisambojjhaṅgaṃ bhāveti - pe - passaddhisambojjhaṅgaṃ bhāveti - pe - samādhisambojjhaṅgaṃ bhāveti - pe - upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe -.

Смотреть T Закладка

"Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo - pe - katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti - pe - sammāvācaṃ bhāveti - pe - sammākammantaṃ bhāveti - pe - sammāājīvaṃ bhāveti - pe - sammāvāyāmaṃ bhāveti - pe - sammāsatiṃ bhāveti - pe - asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ - pe -? Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī"ti. Paṭhamaṃ.

Смотреть Закладка

2. Anatasuttaṃ Таблица

Смотреть T Закладка

378. "Anatañca vo, bhikkhave, desessāmi, anatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anataṃ - pe -". (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Dutiyaṃ.

Смотреть Закладка

3-32. Anāsavādisuttaṃ Таблица

Смотреть T Закладка

379. "Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anāsavaṃ - pe - saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, saccaṃ - pe - pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, pāraṃ - pe - nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nipuṇaṃ - pe - sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, sududdasaṃ - pe - ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, ajajjaraṃ - pe - dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dhuvaṃ - pe - apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, apalokitaṃ - pe - anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anidassanaṃ - pe - nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nippapañcaṃ - pe -?

Смотреть T Закладка

"Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, santaṃ - pe - amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, amataṃ - pe - paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, paṇītaṃ - pe - sivañca vo, bhikkhave, desessāmi sivagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, sivaṃ - pe - khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, khemaṃ - pe - taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, taṇhākkhayaṃ - pe -?

Смотреть T Закладка

"Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, acchariyaṃ - pe - abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, abbhutaṃ - pe - anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anītikaṃ - pe - anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anītikadhammaṃ - pe - nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nibbānaṃ - pe - abyāpajjhañca [abyāpajjhañca (sī. syā. kaṃ. pī.)] vo, bhikkhave, desessāmi abyāpajjhagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, abyāpajjhaṃ - pe - virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, virāgo - pe -?

Смотреть T Закладка

"Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, suddhi - pe - muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, mutti - pe - anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, anālayo - pe - dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dīpaṃ - pe - leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, leṇaṃ - pe - tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, tāṇaṃ - pe - saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, saraṇaṃ - pe -anusāsanī"ti? Bāttiṃsatimaṃ.

Смотреть Закладка

33. Parāyanasuttaṃ Таблица

Смотреть T Закладка

409. "Parāyanañca [parāyaṇañca (pī. sī. aṭṭha.)] vo, bhikkhave, desessāmi parāyanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, parāyanaṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, parāyanaṃ. Katamo ca, bhikkhave, parāyanagāmī maggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, parāyanagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā parāyanaṃ, desito parāyanagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī"ti. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Tettiṃsatimaṃ.

Смотреть Закладка

Dutiyo vaggo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Asaṅkhataṃ anataṃ anāsavaṃ, saccañca pāraṃ nipuṇaṃ sududdasaṃ;

Смотреть Закладка

Ajajjaraṃ dhuvaṃ apalokitaṃ, anidassanaṃ nippapañca santaṃ.

Смотреть Закладка

Amataṃ paṇītañca sivañca khemaṃ, taṇhākkhayo acchariyañca abbhutaṃ;

Смотреть Закладка

Anītikaṃ anītikadhammaṃ, nibbānametaṃ sugatena desitaṃ.

Смотреть Закладка

Abyāpajjho virāgo ca, suddhi mutti anālayo;

Смотреть Закладка

Dīpo leṇañca tāṇañca, saraṇañca parāyananti.

Смотреть Закладка

Asaṅkhatasaṃyuttaṃ samattaṃ.

<< Назад Saḷāyatanavaggapāḷi (35-44) Далее >>