Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 4. (38) Jambukhādakasaṃyuttaṃ >> 1. Nibbānapañhāsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
4. (38) Jambukhādakasaṃyuttaṃ Далее >>

Связанные тексты
Смотреть Закладка

1. Nibbānapañhāsuttaṃ Таблица

Смотреть T Закладка

314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

Смотреть T Закладка

"'Nibbānaṃ, nibbāna'nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna"nti? "Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna"nti. "Atthi panāvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā"ti? "Atthi kho, āvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā"ti. "Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā"ti? "Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyā"ti. "Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā"ti. Paṭhamaṃ.

Метки: ниббана 
4. (38) Jambukhādakasaṃyuttaṃ Далее >>