Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tīkā >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Uparipaṇṇāsa-ṭīkā >> 4. Vibhaṅgavaggo >> 12. Dakkhiṇāvibhaṅgasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Vibhaṅgavaggo
Смотреть Закладка

12. Dakkhiṇāvibhaṅgasuttavaṇṇanā

Смотреть Закладка

376. Mahāpajāpatigotamīti ettha gotamīti tassa gotamagottato āgataṃ nāmaṃ, mahāpajāpati pana guṇato. Taṃ vivarituṃ, "nāmakaraṇadivase panassā"tiādi vuttaṃ. Mahatiṃ uḷāraṃ pajaṃ jananaposanehi parirakkhatīti mahāpajāpati. Paribhogavasena na haññatīti ahataṃ. Sippikānanti tantavāyānaṃ. Vāyanaṭṭhānanti vīnaṭṭhānaṃ. Tāni maṃ na tosenti kāyikassa puññassa abhāvato. Tenāha – "sahatthā katamevamaṃ tosetī"ti. Pisitvā nibbattanaṃ katvā. Pothetvāti sukhumabhāvāpādanatthaṃ dhanukena netvā. Kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi ekadivasanti adhippāyo. Evañhi "ekadivasaṃ pana - pe - akāsī"ti purimavacanena taṃ na virujjheyya.

Смотреть Закладка

Cha cetanāti chabbidhā cetanā. Na hi tā chayeva cetanāti. Saṅghe gotami dehi - pe - saṅgho cāti idameva suttapadaṃ. Saṅghe gotami dehīti saṅghassa dānāya niyojesi, tasmā saṅghova dakkhiṇeyyataroti ayamevettha attho. Yadi evantiādinā tattha byabhicāraṃ dasseti. Rājamahāmattādayotiādinā tattha byatirekato nidassanaṃ āha. Mahantatarā bhaveyyunti ānubhāvādinā mahantatarā bhaveyyuṃ, na ca taṃ atthīti. Tasmāti yasmā guṇavisiṭṭhahetukaṃ dakkhiṇeyyataṃ anapekkhitvā attano dīyamānassa dāpanaṃ labhati, tasmā. Mā evaṃ gaṇhāti sammāsambuddhato saṅghova dakkhiṇeyyo"ti mā gaṇha.

Смотреть Закладка

Tattha nicchayasādhakaṃ suttapadaṃ dassento, "nayimasmiṃ loke - pe - vipulaphalesina"nti āha. Svāyamattho ratanasutte (khu. pā. 6.3; su. ni. 226), "yaṃ kiñci vitta"nti gāthāya, aggapasādasuttādīhi (itivu. 90) ca vibhāvetabboti. Tenāha – "satthārā uttaritaro dakkhiṇeyyo nāma natthī"ti.

Смотреть Закладка

Gotamiyā antimabhavikatāya dānassa dīgharattaṃ hitāya sukhāya anuppādanato na taṃ garutaraṃ saṅghassa pādāpane kāraṇanti āha – "pacchimāya janatāyā"tiādi. Vacanatopīti tassa vatthayugassa satthu eva paṭiggahaṇāya vacanatopi. Tenāha "na hī"tiādi.

Смотреть Закладка

Satthāsaṅghapariyāpannova īdise ṭhāne aggaphalaṭṭhatāya aṭṭha-ariyapuggalabhāvato, sace panassa na sayaṃ saṅghapariyāpannatā, kathaṃ saṅghe pūjite satthā pūjito nāma siyāti adhippāyo. Tīṇi saraṇagamanāni tayo eva aggapasādāti vakkhatīti adhippāyo. Abhidheyyānurūpāni hi liṅgavacanāni. Na ruhati ayāthāvapaṭipattibhāvato, na gihivesaggahaṇādinā gihibhāvassa paṭikkhipitattā. Na vattabbametaṃ "satthā saṅghapariyāpanno"ti satthubhāvato. Sāvakasamūho hi saṅgho. Saṅghagaṇe hi satthā uttaritaro anaññasādhāraṇaguṇehi samannāgatabhāvato mūlaratanabhāvato ca.

Смотреть Закладка

377. Sampatijātassa mahāsattassa sattapadavītihāragamanaṃ dhammatāvasena jātaṃ, paraṃ tadaññadaharasadisī paṭipattīti āha – "hatthapādakiccaṃ asādhentesū"ti.

Смотреть Закладка

378. Paccūpakāraṃ na sukaraṃ vadāmi anucchavikakiriyāya kātuṃ asakkuṇeyyattā. Abhivādenti etenāti abhivādanaṃ. Vandamānehi antevāsikehi ācariyaṃ "sukhī hotū"tiādinā abhivādenti nāma. Tena vuttaṃ "abhivādana"nti. Tadabhimukho - pe - vanditvā nipajjati, seyyathāpi āyasmā sāriputto. Kālānukālaṃ upaṭṭhānaṃ bījayanapādasambāhanādi anucchavikakammassa karaṇaṃ nāma. Anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva, yasmā ācariyena katassa dhammānuggahassa antevāsinā kariyamāno āmisānuggaho saṅkhampi kalampi kalabhāgampi na upetiyevāti. Tena vuttaṃ "na suppatikāraṃ vadāmī"ti.

Смотреть Закладка

379. Pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ, "taṃ me bhagavā paṭiggaṇhatū"ti mahāpajāpatigotamiyā vacanaṃ nimittaṃ katvā desanāya uṭṭhitattā. Na kevalañca tassā eva vacanaṃ, atha kho ānandattheropi - pe - samādapesi, tasmā vibhāgato cuddasasu - pe - hotīti dassetuṃ, imaṃ desanaṃ ārabhi. Tattha patipaccekaṃ puggalaṃ dīyatīti pāṭipuggalikaṃ. Paṭhamasaddo yathā aggattho, evaṃ seṭṭhapariyāyopīti āha "jeṭṭhakavasenapī"ti. Aggā uttame khette pavattattā. Dutiyatatiyāpi paramadakkhiṇāyeva sabbaso sammāvikkhambhitarāgādikilesattā. Rāgādayo hi adakkhiṇeyyabhāvassa kāraṇaṃ. Tenevāha – "tiṇadosāni khettāni, rāgadosā ayaṃ pajā"tiādi (dha. pa. 356). Yasmā pana savāsanaṃ sabbaso samucchinnakilesehi tato eva sabbaso appaṭihatañāṇacārehi anantāparimeyyaguṇagaṇādhārehi sammāsambuddhehi sadiso sadevake loke koci dakkhiṇeyyo natthi. Tasmā "paramadakkhiṇāyevā"ti sāsaṅkaṃ vadati. Yasmā pañcābhiñño aṭṭhasamāpattilābhī eva hoti lokiyābhiññānaṃ aṭṭhasamāpattiadhiṭṭhānattā, tasmā "lokiyapañcābhiññe"icceva vuttaṃ, na "aṭṭhasamāpattilābhimhī"ti tāya avuttasiddhattā. Gosīladhātukoti gosīlasabhāvo, sīlavatā sadisasīloti attho. Tenāha "asaṭho"tiādi. Tena na alajjidhātuko pakatisiddho idha puthujjanasīlavāti adhippetoti dasseti.

Смотреть Закладка

Paricchindantoti ettakoti paccekappamāṇato tato eva aññamaññaṃ asaṅkaratova paricchindanto. Kathaṃ pana asaṅkhyeyyabhāvena vuccamāno vipāko paricchinno hoti? Sopi tassa paricchedo eva itarehi asaṃkiṇṇabhāvadīpanato, etadatthameva pubbe asaṅkaraggahaṇaṃ kataṃ. Guṇavasenāti lakkhaṇasampannādiguṇavasena. Upakāravasenāti bhogarakkhādiupakāravasena. Yaṃ posanatthaṃ dinnaṃ, idaṃ na gahitaṃ dānalakkhaṇāyogato. Anuggahapūjanicchāvasena hi attano deyyavatthupariccāgo dānaṃ bhayarāgaladdhukāmakulādivasena sāvajjābhāvato. Tampi na gahitaṃ ayāvadatthatāaparipuṇṇabhāvena yathādhippetaphaladānāsamatthabhāvato. Sampattassāti santikāgatassa. Tena sampattipayojane anapekkhataṃ dasseti. Phalaṃ paṭikaṅkhitvāti "idaṃ me dānamayaṃ puññaṃ āyatiṃ sukhahitabhāvāya hotū"tiādinā phalaṃ paccāsīsitvā. Tenassa phaladāne namiyataṃ dasseti, yāvadatthanti iminā paripuṇṇaphalataṃ. Sataguṇāti ettha guṇasaddo na "guṇena nāmaṃ uddhareyya"ntiādīsu (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76; netti. aṭṭha. 4.38) viya sampattiattho, "taddiguṇa"ntiādīsu viya na vaḍḍhanattho, "pañca kāmaguṇā loke, manochaṭṭhā paveditā"tiādīsu (su. ni. 173) viya na koṭṭhāsattho, "antaṃ antaguṇa"ntiādīsu (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3) viya na antabhāgattho, atha kho ānisaṃsatthoti dassento, "satānisaṃsā"ti āha, te ānisaṃse sarūpato dassetuṃ, "āyusata"ntiādi vuttaṃ. Sataguṇāti vā satavaḍḍhikāti evamettha attho daṭṭhabbo. Nipparitasaṃ karotīti āyuādīnaṃ ānisaṃsānaṃ aparittāsaṃ karoti. Atha vā nipparitasaṃ karotīti āyuādinimittaṃ aparittāsaṃ karoti. Atha vā nipparitasaṃ karotīti āyuādīni tato uttarimpi āhārādihetu aparittāsaṃ karoti. Attabhāvavinimuttasañcaraṇassa abhāvā, "bhavasatepi vutte ayamevattho"ti vuttaṃ. Sabbatthāti, "puthujjanadussīle"tiādīsu sabbavāresu. Nayo netabboti, "āyusahassaṃ vaṇṇasahassa"ntiādiko nayo.

Смотреть Закладка

Sāsanāvataraṇaṃ nāma yāvadeva vaṭṭadukkhanittharaṇatthaṃ, tañca maggapaṭivedhanaṃ, tasmā nibbedhabhāgiyasaraṇagamanaṃ sikkhāpadasamādānaṃ pabbajjā upasampadā sīlaparipūraṇaṃ adhicittasikkhānuyogo vipassanābhāvanāti sabbāpesā sotāpattiphalasacchikiriyāya paṭipatti eva hotīti āha – "tisaraṇaṃ gato upāsakopī"tiādi. Tattha yathā nibbedhabhāgiyo samādhi tāva nāma paramparāya ariyamaggādhigamassa paccayabhāvato upanissayo; tathā nibbedhabhāgiyaṃ sīlaparipūraṇaṃ upasampadā pabbajjā upāsakassa dasasu pañcasu sīlesu patiṭṭhānaṃ antamaso saraṇādigamanampi nibbedhabhāgiyaṃ ariyamaggādhigamassa upanissayo hotiyevāti, "sabbāpesā sotāpattiphalasacchikiriyāya paṭipattī"ti vuttā. Tattha anaññasādhāraṇa-vijjācaraṇādi-asaṅkhyeyyaaparimeyya-guṇa-samudayapūrite bhagavati saddhamme ariyasaṅghe uḷāratarabahumānagāravataṃ gato. "Sammāsambuddho bhagavā, svākhāto dhammo, suppaṭipanno saṅgho"ti tapparāyaṇatādiākārappatto ñāṇaparisodhito pasādo saraṇagamananti tena vatthugatena pasādena paribhāvite santāne kataṃ puññakkhettasampattiyā mahapphalaṃ mahānisaṃsameva hotīti āha – "tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyya"nti. Tayidaṃ saraṇaṃ vatthuttaye pasādabhāvena ajjhāsayasampattimattaṃ, tādisassa pana pañcasīlaṃ ajjhāsayasampattiupathambhito kāyavacīsaṃyamoti tattha dinnaṃ tato uttari mahapphalanti, dasasīlaṃ pana paripuṇṇuposathasīlaṃ, tattha dinnaṃ mahapphalanti, "tato uttari mahapphala"nti vuttaṃ. Sāmaṇerasīlādīnaṃ pana uttari visiṭṭhatarādibhāvato tattha tattha dinnassa visesamahapphalatā vuttā.

Смотреть Закладка

Maggasamaṅgitā nāma maggacittakkhaṇaparicchinnā, tasmiñca khaṇe kathaṃ dātuṃ paṭiggahetuñca sambhavatīti codeti "kiṃ pana maggasamaṅgissa sakkā dānaṃ dātu"nti. Itaro tādise sati samayeti dassento, "āma sakkā"ti paṭijānitvā, "āraddhavipassako"tiādinā tamatthaṃ vivarati. Tasmiṃ khaṇeti tasmiṃ pakkhipanakkhaṇe. Yadi aṭṭhamakassa sotāpannassa dinnadānaṃ phalato asaṅkhyeyyameva, ko nesaṃ visesoti āha "tatthā"tiādi. Tena satipi asaṅkhyeyyabhāvasāmaññe atthi nesaṃ appabahubhāvo saṃvaṭṭaṭṭhāyī asaṅkhyeyyamahākappāsaṅkhyeyyānaṃ viyāti dasseti. Maggasamaṅgīnaṃ tena tena odhinā saṃkilesadhammānaṃ pahīyamānattā vodānadhammānaṃ vaḍḍhamānattā apariyositakiccattā aparipuṇṇaguṇatā, pariyositakiccattā phalasamaṅgīnaṃ paripuṇṇaguṇatāti taṃtaṃmaggaṭṭhehi phalaṭṭhānaṃ khettātisayatā veditabbā. Heṭṭhimaheṭṭhimehi pana maggaṭṭhehi uparimānaṃ maggaṭṭhānaṃ phalaṭṭhehi phalaṭṭhānaṃ uttaritaratā pākaṭā eva. Tathā hi uparimānaṃ dinnadānassa mahapphalatā vuttā.

Смотреть Закладка

380. Kāmañcettha buddhappamukhe ubhatosaṅghe kevale ca bhikkhusaṅghe dānaṃ atthi eva, na pana buddhappamukhe bhikkhusaṅghe, taṃ pana buddhappamukhaubhatosaṅgheneva saṅgahitanti aviruddhaṃ. Na pāpuṇanti mahapphalabhāvena sadisatampi, kuto adhikataṃ.

Смотреть Закладка

"Tathāgate parinibbute ubhatosaṅghassa" icceva vuttattā – "kiṃ panā"tiādinā codeti. Itaro parinibbute tathāgate taṃ uddissa gandhapupphādipariccāgo viya cīvarādipariccāgopi mahapphalo hotiyevāti katvā paṭipajjanavidhiṃ dassetuṃ, "ubhatosaṅghassā"tiādi vuttaṃ. "Ettakāyeva, bhikkhū uddisathā"ti evaṃ paricchedassa akaraṇena upacārasīmāpariyāpannānaṃ khettapariyāpannānaṃ vasena aparicchinnakamahābhikkhusaṅghe.

Смотреть Закладка

Gottaṃ vuccati sādhāraṇanāmaṃ, mattasaddo luttaniddiṭṭho, tasmā samaṇāti gottamattaṃ anubhavanti dhārentīti gotrabhuno. Tenāha "nāmamattasamaṇā"ti. Diṭṭhisīlasāmaññena saṃhato samaṇagaṇo saṅgho, tasmā saṅgho dussīlo nāma natthi. Guṇasaṅkhāyāti ānisaṃsagaṇanāya, mahapphalatāyāti attho. Kāsāva - pe - asaṅkhyeyyāti vuttā saṅghaṃ uddissa dinnattā. Yathā pana saṅghaṃ uddissa dānaṃ hoti, taṃ vidhiṃ dassetuṃ, "saṅghagatā dakkhiṇā"tiādi vuttaṃ. Tattha cittīkāranti gāravaṃ.

Смотреть Закладка

Saṅghato na puggalato. Aññathattaṃ āpajjatīti "imassa mayā dinnaṃ saṅghassa dinnaṃ hotī"ti evaṃ cittaṃ anuppādetvā, "saṅghassa dassāmī"ti deyyadhammaṃ paṭiyādetvā sāmaṇerassa nāma dātabbaṃ jātanti aññathattaṃ āpajjati; tasmā tassa dakkhiṇā saṅghagatā na hotiyeva puggalavasena cittassa pariṇāmitattā. Nibbematiko hutvāti "kiṃ nu kho mayā imassa dinnaṃ hoti vā na vā"ti vimatiṃ anuppādetvā, "yo panā"tiādinā vuttākārena karoti.

Смотреть Закладка

Tatthātiādinā vuttassevatthassa pākaṭakaraṇatthaṃ vatthuṃ nidasseti, "parasamuddavāsino"tiādinā. Opuñjāpetvā paribhaṇḍaṃ kāretvā, haritagomayena upalimpitvāti attho. Kāsāvakaṇṭhasaṅghassāti kāsāvakaṇṭhasamūhassa. Ko sodhetīti mahapphalabhāvakaraṇena ko visodheti. Mahapphalabhāvāpattiyā hi dakkhiṇā visujjhati nāma. Tattha yesaṃ hatthe dinnaṃ, tesaṃ vasena paṭiggāhakato dakkhiṇāya visuddhattā, – "tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī"ti (ma. ni. 3.380) ca vuttaṃ, tasmā kammavaseneva dakkhiṇāvisuddhiṃ pucchati. Itaro ariyasaṅghe dinnadakkhiṇāya nibbisiṭṭhaṃ katvā vuttattā matthakappattasseva ariyasaṅghassa vasena dakkhiṇāvisuddhiṃ dassento, "sāriputta - pe - sodhentī"ti vatvā puna, "ye keci arahanto sodhentī"ti dassento, "apicā"tiādimāha. Therā ciraparinibbutāti idaṃ ajjatanānampi ariyānaṃ sāvakataṃ dassentena maggasodhanavasena vuttanti daṭṭhabbaṃ, na uddissa puññakaraṇe sati akaraṇappattiyā. Evañhi "asītimahātherā sodhentī"ti idaṃ suvuttaṃ hoti, na aññathā.

Смотреть Закладка

"Saṅghagatāya dakkhiṇāyā"ti kāmañcetaṃ sādhāraṇavacanaṃ, tathāpi tattha tattha puggalaviseso ñātabboti dassento, "atthi buddhappamukho saṅgho"tiādimāha. Na upanetabbo bhagavato kāle bhikkhūnaṃ abhiññāpaṭisambhidāguṇavasena ativiya uḷārabhāvato, etarahi tadabhāvato. Etarahi saṅgho - pe - na upanetabboti ettha nayānusārena attho vattabbo. Tena teneva samayenāti tassa tassa kālassa sampattivipattimukhena paṭipattiyā uḷārataṃ anuḷāratañca ulliṅgeti. Yattha hi bhikkhū guṇehi sabbaso paripuṇṇā honti, tasmiṃ samaye saṅghagatā dakkhiṇā itarasmiṃ samaye dakkhiṇato mahapphalatarāti daṭṭhabbā. Saṅghe cittīkāraṃ kātuṃ sakkontassāti suppaṭipannatādiṃ saṅghe āvajjitvā saṅghagatena pasādena saṅghassa sammukhā viya tasmiṃ puggale ca gāravavasena dentassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ saṅghato uddisitvā gahitattā, "saṅghassa demī"tiyeva dinnattā ca.

Смотреть Закладка

Eseva nayoti iminā, "sotāpanne dinnaṃ mahapphalatara"nti evamādiṃ atidisati. Ādi-saddena uddisitvā gahito sakadāgāmī, pāṭipuggaliko anāgāmīti evamādi saṅgahitaṃ. Mahapphalatarameva. Tenāha bhagavā – "na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmī"ti (ma. ni. 3.380). Yadi khīṇāsave dinnadānato saṅghato uddisitvā gahitadussīlepi dinnadānaṃ mahapphalaṃ, evaṃ sante – "sīlavato, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle"ti idaṃ kathanti āha – "taṃ imaṃ nayaṃ gahāyā"tiādi. Saṅghato uddisitvā gahaṇavidhiṃ pahāya dussīlasseva gahaṇavasena vuttaṃ. Imasmiṃ catukke daṭṭhabbanti imassa padassa vasena daṭṭhabbaṃ. Tattha hi "paṭiggāhakā honti dussīlā pāpadhammā"ti āgataṃ.

Смотреть Закладка

381. Visujjhatīti na kilissati, mahājutikārī mahāvipphārā hotīti attho. Sucidhammoti rāgādiasucividhamanena sucisabhāvo. Na pāpadhammoti na nihīnasabhāvo pāpakiriyāya. Akusaladhammo hi ekantanihīno. Jūjako sīlavā kalyāṇadhammo na hoti. Tassa mahābodhisattassa attano puttadānaṃ dānapāramiyā matthakaṃ gaṇhantaṃ mahāpathavīkampanasamatthaṃ jātaṃ, svāyaṃ dānaguṇo vessantaramahāraññā kathetabboti.

Смотреть Закладка

Uddharatīti bahulaṃ katapāpakammavasena laddhavinipātato uddharati. Tasmā natthi mayhaṃ kiñci cittassa aññathattanti adhippāyo.

Смотреть Закладка

Petadakkhiṇanti pete uddissa dātabbadakkhiṇaṃ. Pāpitakāleyevāti, "idaṃ dānaṃ asukassa petassa hotū"ti uddisanavasena patte pāpitakāleyeva. Assāti petassa. Pāpuṇīti phalasamāpattiyā vasena pāpuṇi. Ayañhi pete uddissa dāne dhammatā.

Смотреть Закладка

Tadā kosalarañño pariccāgavasena ativiya uḷārajjhāsayataṃ, buddhappamukhassa ca bhikkhusaṅghassa ukkaṃsagataguṇavisiṭṭhataṃ sandhāyāha, "asadisadānaṃ kathetabba"nti.

Смотреть Закладка

Asārampi khettanti sārahīnaṃ dukkhettaṃ. Samayeti kasanārahe kāle. Paṃsuṃ apanetvāti nissāraṃ paṃsuṃ nīharitvā. Sārabījānīti sabhāvato abhisaṅkhārato ca sārabhūtāni bījāni. Patiṭṭhapetvāti vapitvā. Evanti yathā kassako attano payogasampattiyā asārepi khette phalaṃ adhigacchati. Evaṃ sīlavā attano payogasampattiyā dussīlassapi datvā phalaṃ mahantaṃ adhigacchati. Iminā upāyenāti iminā paṭhamapade vuttanayena. Sabbapadesūti sabbakoṭṭhāsesu visujjhanaṃ vuttaṃ, tatiyapade pana visujjhanaṃ paṭikkhittameva.

Смотреть Закладка

382. Arahato dinnadānameva aggaṃ dānacetanāya kenaci upakkilesena anupakkiliṭṭhattā, paṭiggāhakassa aggadakkhiṇeyyattā. Tenāha – "bhavālayassa bhavapatthanāya abhāvato"ti, "ubhinnampī"ti vacanaseso. Khīṇāsavo dānaphalaṃ na saddahatīti idaṃ tassa appahīnakilesajanassa viya kammakammaphalānaṃ saddahanākārena pavatti natthīti katvā vuttaṃ, yato arahā "asaddho akataññū ca - pe - poriso"ti (dha. pa. 97) thomīyati. Asaddahanaṃ anumānapakkhikaṃ, anumānañca saṃsayapubbakaṃ, nissandiddho ca kammakammaphalesu paccakkhabhāvaṃ gato. Tameva hi nicchitabhāvasiddhaṃ nissandiddhataṃ sandhāya – "dānaphalaṃ saddahantā"tiādi vuttaṃ. Yadi evaṃ tena katakammaṃ kammalakkhaṇappattaṃ hotīti āha "khīṇāsavenā"tiādi. Tenevāha – "nicchandarāgattā"ti, etañca lakkhaṇavacanaṃ, kenaci kilesena anupakkiliṭṭhattāti adhippāyo. Assāti khīṇāsavassa dānaṃ.

Смотреть Закладка

Kiṃ pana sammāsambuddhenātiādinā dāyakato dakkhiṇāvisuddhi coditā, sāriputtattherenātiādinā pana paṭiggāhakatoti vadanti; tadayuttaṃ, sāvakassa mahapphalabhāve saṃsayābhāvato, heṭṭhā nicchitattā ca, tasmā ubhayenapi dāyakato dakkhiṇāvisuddhi eva coditā. Sā hi idha sādhāraṇavasena nicchitattā saṃsayavatthu. Tenāha – "sammāsambuddhena - pe - vadantī"ti. Sammāsambuddhaṃ hītiādi yathāvuttaatthassa kāraṇavacanaṃ. tiādi yathāvuttaatthassa kāraṇavacanaṃ. Añño dānassa vipākaṃ jānituṃ sabbaso sattānaṃ kammavipākavibhāgajānanañāṇassa ananuññātattā. Tenāha bhagavā – "yasmā ca kho, bhikkhave, sattā na jānanti, dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjantī"tiādi (itivu. 26). Etena ettha ñāṇavisodhanaṃ nāma kathitaṃ, na dakkhiṇāya visuddhi nāma dāyakato paṭiggāhakato ca vasena hotīti; sammāsambuddhena sāriputtattherassa dinnadānaṃ sabbaso upakkilesavisuddhiyā ñāṇassa ca ativiya uḷārattā mahānubhāvaṃ nāma siyā mahātejavantañca; na mahapphalaṃ tesaṃ santāne paripuṇṇaphalassa asambhavato. Yadi dinnadānaṃ paripuṇṇaphalaṃ na hoti ubhayavipākadānābhāvato, pavattivipākadāyī pana hotīti dassento, "dānaṃ hī"tiādimāha.

Смотреть Закладка

Catūhīti sahayoge karaṇavacanaṃ, catūhi sampadāhi sahagatā sahitaṃ katvāti attho. Imā catasso sampadā sabbasādhāraṇavasena vuttā, na yathādhigatapuggalavasena. Tenāha – "deyyadhammassa dhammenā"tiādi. Tasmiṃyeva attabhāveti yasmiṃ attabhāve taṃ dānamayaṃ puññaṃ uppannaṃ, tasmiṃyeva attabhāve vipākaṃ deti, cetanāya mahantattā diṭṭhadhammavedanīyaṃ hutvā vipaccatīti attho. Pubbacetanādivasenāti sanniṭṭhāpakajavanavīthito pubbāparavīthicetanāvasena, aññathā sanniṭṭhāpakavīthiyaṃyeva pubbacetanādivasenāti vattabbaṃ siyā. Sā hi cetanā diṭṭhadhammavedanīyabhūtā tasmiṃyeva attabhāve vipākaṃ deti, na itarā. Mahattatāti pubbābhisaṅkhāravasena ñāṇasampayogādivasena cetanāya uḷāratā. Khīṇāsavabhāvenāti yassa deti, tassa khīṇāsavabhāvena. Vatthusampannatāti ettha yathā paṭighasaññā nānattasaññānaṃ vigamena dibbavihārānaṃ vasena, byāpādasaññādīnaṃ vigamena brahmavihārānaṃ vasena, sabbaso rūpasaññānānattasaññānaṃ vigamena āneñjavihārānaṃ vasena sabbaso niccasaññādīnaṃ paṭippassaddhiyā sabbasaṅkhāravimukhatāya ariyavihārānaṃ vasena vatthusampannatā icchitā. Taṃtaṃsamāpattisamāpajjanena santānassa nirodhasādhanatā taṃ divasaṃ nirodhassa sādhanatā nāma. Vatthusampannatāti sabbaso nirodhasamāpattisamāpajjanena vatthusampannatā icchitā; na sabbaso anavasesasaññānirodhatāyāti āha – "taṃ divasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatā"ti. Saññānirodhassa cettha accāsannataṃ sandhāya, "taṃ divasa"nti vuttaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Смотреть Закладка

Dakkhiṇāvibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

Смотреть Закладка

Niṭṭhitā ca vibhaṅgavaggavaṇṇanā.

<< Назад 4. Vibhaṅgavaggo