Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 1. (35) Saḷāyatanasaṃyuttaṃ >> 15. Navapurāṇavaggo (146-155) >> 3. Dukkhanibbānasappāyasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 15. Navapurāṇavaggo (146-155) Далее >>
Смотреть Закладка

3. Dukkhanibbānasappāyasuttaṃ Таблица

Смотреть T Закладка

148. "Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha - pe - katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, cakkhuṃ dukkhanti passati, rūpā dukkhāti passati, cakkhuviññāṇaṃ dukkhanti passati, cakkhusamphasso dukkhoti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati - pe - jivhā dukkhāti passati - pe - mano dukkhoti passati, dhammā dukkhāti passati, manoviññāṇaṃ dukkhanti passati, manosamphasso dukkhoti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā"ti. Tatiyaṃ.

Метки: мучительность  ниббана 
<< Назад 15. Navapurāṇavaggo (146-155) Далее >>