Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Khandhavaggapāḷi (22-34) >> 7. (28) Sāriputtasaṃyuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Khandhavaggapāḷi (22-34) Далее >>
Смотреть Закладка

7. (28) Sāriputtasaṃyuttaṃ

Смотреть Закладка

1. Vivekajasuttaṃ Таблица

Смотреть T Закладка

332. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Смотреть T Закладка

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami. Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca – "vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī"ti?

Смотреть T Закладка

"Idhāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 'ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ paṭhamaṃ jhānaṃ samāpanno'ti vā 'ahaṃ paṭhamā jhānā vuṭṭhito'ti vā"ti. "Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 'ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ paṭhamaṃ jhānaṃ samāpanno'ti vā 'ahaṃ paṭhamā jhānā vuṭṭhito'ti vā"ti. Paṭhamaṃ.

Смотреть Закладка

2. Avitakkasuttaṃ Таблица

Смотреть T Закладка

333. Sāvatthinidānaṃ. Addasā kho āyasmā ānando - pe - āyasmantaṃ sāriputtaṃ etadavoca – "vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī"ti?

Смотреть T Закладка

"Idhāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 'ahaṃ dutiyaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ dutiyaṃ jhānaṃ samāpanno'ti vā 'ahaṃ dutiyā jhānā vuṭṭhito'ti vā"ti. "Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 'ahaṃ dutiyaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ dutiyaṃ jhānaṃ samāpanno'ti vā 'ahaṃ dutiyā jhānā vuṭṭhito'ti vā"ti. Dutiyaṃ.

Смотреть Закладка

3. Pītisuttaṃ Таблица

Смотреть T Закладка

334. Sāvatthinidānaṃ. Addasā kho āyasmā ānando - pe - "vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī"ti?

Смотреть T Закладка

"Idhāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedemi; yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 'ahaṃ tatiyaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ tatiyaṃ jhānaṃ samāpanno'ti vā 'ahaṃ tatiyā jhānā vuṭṭhito'ti vā"ti. "Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 'ahaṃ tatiyaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ tatiyaṃ jhānaṃ samāpanno'ti vā 'ahaṃ tatiyā jhānā vuṭṭhito'ti vā"ti. Tatiyaṃ.

Смотреть Закладка

4. Upekkhāsuttaṃ Таблица

Смотреть T Закладка

335. Sāvatthinidānaṃ. Addasā kho āyasmā ānando - pe - "vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī"ti?

Смотреть T Закладка

"Idhāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 'ahaṃ catutthaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ catutthaṃ jhānaṃ samāpanno'ti vā 'ahaṃ catutthā jhānā vuṭṭhito'ti vā"ti. "Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 'ahaṃ catutthaṃ jhānaṃ samāpajjāmī'ti vā 'ahaṃ catutthaṃ jhānaṃ samāpanno'ti vā 'ahaṃ catutthā jhānā vuṭṭhito'ti vā"ti. Catutthaṃ.

Смотреть Закладка

5. Ākāsānañcāyatanasuttaṃ Таблица

Смотреть T Закладка

336. Sāvatthinidānaṃ. Addasā kho āyasmā ānando - pe - "idhāhaṃ, āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi - pe - vuṭṭhitoti vā"ti. Pañcamaṃ.

Смотреть Закладка

6. Viññāṇañcāyatanasuttaṃ Таблица

Смотреть T Закладка

337. Sāvatthinidānaṃ. Addasā kho āyasmā ānando - pe - "idhāhaṃ, āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi - pe - vuṭṭhitoti vā"ti. Chaṭṭhaṃ.

Смотреть Закладка

7. Ākiñcaññāyatanasuttaṃ Таблица

Смотреть T Закладка

338. Sāvatthinidānaṃ. Atha kho āyasmā sāriputto - pe - "idhāhaṃ, āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi - pe - vuṭṭhitoti vā"ti. Sattamaṃ.

Смотреть Закладка

8. Nevasaññānāsaññāyatanasuttaṃ Таблица

Смотреть T Закладка

339. Sāvatthinidānaṃ. Atha kho āyasmā sāriputto - pe - "idhāhaṃ, āvuso, ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi - pe - vuṭṭhitoti vā"ti. Aṭṭhamaṃ.

Смотреть Закладка

9. Nirodhasamāpattisuttaṃ Таблица

Смотреть T Закладка

340. Sāvatthinidānaṃ. Atha kho āyasmā sāriputto - pe -. "Idhāhaṃ, āvuso, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 'ahaṃ saññāvedayitanirodhaṃ samāpajjāmī'ti vā 'ahaṃ saññāvedayitanirodhaṃ samāpanno'ti vā 'ahaṃ saññāvedayitanirodhā vuṭṭhito'ti vā"ti. "Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 'ahaṃ saññāvedayitanirodhaṃ samāpajjāmī'ti vā 'ahaṃ saññāvedayitanirodhaṃ samāpanno'ti vā 'ahaṃ saññāvedayitanirodhā vuṭṭhito'ti vā"ti. Navamaṃ.

Смотреть Закладка

10. Sūcimukhīsuttaṃ Таблица

Смотреть T Закладка

341. Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍamūlaṃ (sī. syā. kaṃ.), kuḍḍaṃ (pī.)] nissāya paribhuñjati. Atha kho sūcimukhī paribbājikā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca –

Смотреть T Закладка

"Kiṃ nu kho, samaṇa, adhomukho bhuñjasī"ti? "Na khvāhaṃ, bhagini, adhomukho bhuñjāmī"ti. "Tena hi, samaṇa, ubbhamukho [uddhaṃmukho (sī. aṭṭha.)] bhuñjasī"ti? "Na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī"ti. "Tena hi, samaṇa, disāmukho bhuñjasī"ti? "Na khvāhaṃ, bhagini, disāmukho bhuñjāmī"ti. "Tena hi, samaṇa, vidisāmukho bhuñjasī"ti? "Na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī"ti.

Смотреть T Закладка

"'Kiṃ nu, samaṇa, adhomukho bhuñjasī'ti iti puṭṭho samāno 'na khvāhaṃ, bhagini, adhomukho bhuñjāmī'ti vadesi. 'Tena hi, samaṇa, ubbhamukho bhuñjasī'ti iti puṭṭho samāno 'na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī'ti vadesi. 'Tena hi, samaṇa, disāmukho bhuñjasī'ti iti puṭṭho samāno 'na khvāhaṃ, bhagini, disāmukho bhuñjāmī'ti vadesi. 'Tena hi, samaṇa, vidisāmukho bhuñjasī'ti iti puṭṭho samāno 'na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī'ti vadesi".

Смотреть T Закладка

"Kathañcarahi, samaṇa, bhuñjasī"ti? "Ye hi keci, bhagini, samaṇabrāhmaṇā [samaṇā vā brāhmaṇā vā (sī.) nigamanavākye pana sabbatthāpi samāsoyeva dissati] vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ [jīvitaṃ (ka.)] kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 'adhomukhā bhuñjantī'ti. Ye hi keci, bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 'ubbhamukhā bhuñjantī'ti. Ye hi keci, bhagini, samaṇabrāhmaṇā dūteyyapahiṇagamanānuyogāya [… nuyogā (sī. syā. kaṃ. pī.), … nuyogena (?)] micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 'disāmukhā bhuñjantī'ti. Ye hi keci, bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 'vidisāmukhā bhuñjantī"'ti.

Смотреть T Закладка

"So khvāhaṃ, bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṃ kappemi, na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi; dhammena bhikkhaṃ pariyesitvā bhuñjāmī"ti.

Смотреть T Закладка

Atha kho sūcimukhī paribbājikā rājagahe rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamārocesi – "dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti; anavajjaṃ [anavajjena (ka.)] samaṇā sakyaputtiyā āhāraṃ āhārenti. Detha samaṇānaṃ sakyaputtiyānaṃ piṇḍa"nti. Dasamaṃ.

Смотреть Закладка

Sāriputtasaṃyuttaṃ samattaṃ.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Vivekajaṃ avitakkaṃ, pīti upekkhā catutthakaṃ;

Смотреть Закладка

Ākāsañceva viññāṇaṃ, ākiñcaṃ nevasaññinā;

Смотреть Закладка

Nirodho navamo vutto, dasamaṃ sūcimukhī cāti.

<< Назад Khandhavaggapāḷi (22-34) Далее >>