Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Khandhavaggapāḷi (22-34) >> 1. (22) Khandhasaṃyuttaṃ >> 10. Pupphavaggo (93-102) >> 3. Pheṇapiṇḍūpamasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 10. Pupphavaggo (93-102) Далее >>

Связанные тексты
Смотреть Закладка

3. Pheṇapiṇḍūpamasuttaṃ Таблица

Смотреть T Закладка

95. Ekaṃ samayaṃ bhagavā ayujjhāyaṃ [ayojjhāyaṃ (sī. pī.)] viharati gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi –

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāro? Evameva kho, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ - pe - yaṃ dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, rūpe sāro?

Смотреть T Закладка

"Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante udake udakapubbuḷaṃ [udakabubbuḷaṃ (sī. pī.)] uppajjati ceva nirujjhati ca. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, udakapubbuḷe sāro? Evameva kho, bhikkhave, yā kāci vedanā atītānāgatapaccuppannā - pe - yā dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, vedanāya sāro?

Смотреть T Закладка

"Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse ṭhite majjhanhike kāle marīcikā phandati. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya - pe - kiñhi siyā, bhikkhave, marīcikāya sāro? Evameva kho, bhikkhave, yā kāci saññā - pe -.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ [kudhāriṃ (syā. kaṃ. ka.)] ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ [akukkajātaṃ (ka. sī. pī.), akusajātaṃ (ka. sī.), akukkujakajātaṃ (ka.)]. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya. So tassa pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ! Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, kadalikkhandhe sāro? Evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā - pe - ye dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, saṅkhāresu sāro?

Смотреть T Закладка

"Seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe [cātummahāpathe (sī. syā. kaṃ. pī.)] māyaṃ vidaṃseyya. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, māyāya sāro? Evameva kho, bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ - pe - yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, viññāṇe sāro?

Смотреть T Закладка

"Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi … viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti - pe - nāparaṃ itthattāyāti pajānāti".

Смотреть T Закладка

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā bubbuḷūpamā [bubbulūpamā (sī.), pubbuḷopamā (ka.)] ;

Смотреть T Закладка

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Смотреть T Закладка

Māyūpamañca viññāṇaṃ, desitādiccabandhunā.

Смотреть T Закладка

"Yathā yathā nijjhāyati, yoniso upaparikkhati;

Смотреть T Закладка

Rittakaṃ tucchakaṃ hoti, yo naṃ passati yoniso.

Смотреть T Закладка

"Imañca kāyaṃ ārabbha, bhūripaññena desitaṃ;

Смотреть T Закладка

Pahānaṃ tiṇṇaṃ dhammānaṃ, rūpaṃ passatha [passetha (sī.)] chaḍḍitaṃ.

Смотреть T Закладка

"Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Смотреть T Закладка

Apaviddho [apaviṭṭho (syā. kaṃ.)] tadā seti, parabhattaṃ acetanaṃ.

Смотреть T Закладка

"Etādisāyaṃ santāno, māyāyaṃ bālalāpinī;

Смотреть T Закладка

Vadhako esa akkhāto, sāro ettha na vijjati.

Смотреть T Закладка

"Evaṃ khandhe avekkheyya, bhikkhu āraddhavīriyo;

Смотреть T Закладка

Divā vā yadi vā rattiṃ, sampajāno paṭissato.

Смотреть T Закладка

"Jaheyya sabbasaṃyogaṃ, kareyya saraṇattano;

Смотреть T Закладка

Careyyādittasīsova, patthayaṃ accutaṃ pada"nti. tatiyaṃ;

Метки: пять совокупностей 
<< Назад 10. Pupphavaggo (93-102) Далее >>